SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ तच्चा चउविहपडिवत्ती २७५ ताई ओगाहइ, ओगाहित्ता से णं तत्थ उण्हंपि पविणेज्जा तण्हंपि पविणेज्जा खुहंपि पविणेज्जा जरंपि पविणेज्जा दाहंपि पविणेज्जा णिहाएज्ज वा पयलाएज्ज वा सति वा रति वा धिई वा मति' वा उवलभेज्जा, सीए सीयभूए संकसमाणे-संकसमाणे सायासोक्खबहुले यावि विहरेज्जा, भवेयारूवे सिया? णो इणठे समढे, गोयमा ! उसिणवेदणिज्जेसु णरएसु नेरइया एत्तो अणिट्टतरियं चेव उसिणवेदणं पच्चणुभवमाणा विहरंति ॥ ११६. सीयवेदणिज्जेसु णं भंते ! णरएसु णेरइया केरिसयं सीयवेदणं पच्चणुब्भवमाणा विहरंति ? गोयमा ! से जहाणामए कम्मारदारए सिया तरुणे जुगवं बलवं जाव' णिउणसिप्पोवगते एगं महं अयपिंडं दगवारसमाणं गहाय ताविय-ताविय कोट्टिय-कोट्टिय जाव एगाह' वा दुयाहं वा तियाहं वा उक्कोसेणं मासं साहणेज्जा, से णं तं उसिणं उसिणभूतं अयोमएणं संडासएणं गहाय असब्भावपट्ठवणाए सीयवेदणिज्जेसु णरएसु पक्खिवेज्जा, से तं उम्मिसियनिमिसियंतरेण पुणरवि पच्चुद्धरिस्सामीति कटु पविरायमेव पासेज्जा पविलीणमेव पासेज्जा पविद्धत्थमेव पासेज्जा णो चेव णं संचाएज्जा पुणरवि पच्चुद्धरित्तए। से जहाणामए मत्तमायंगे दुपाए कुंजरे सट्ठिहायणे पढमसरयकालसमयंसि वा चरमनिदाघकालसमयंसि वा उण्हाभिहए तण्हाभिहए दवग्गिजालाभिहए आउरे झुसिए पिवासिए दुब्बले किलंते एक्कं महं पुक्खरिणि पासेज्जा-चाउक्कोणं समतीरं अणुपुव्वसुजायवप्पगंभीर-सीतलजलं संछणपत्तभिसमुणालं बहुउप्पल-कुमुद-णलिण-सुभग-सोगंधिय-पुंडरीयमहापुंडरीय-सयपत्त-सहस्सपत्त-केसर-फुल्लोवचियं छप्पयपरिभुज्जमाणकमलं अच्छविमलसलिलपुण्णं परिहत्थभमंतमच्छकच्छभं अणेगसउणगणमिहुणय-विचरिय-सदुन्नइयमहरसरनाइयं तं पासइ, पासित्त तं ओगाहइ, ओगाहित्ता से णं तत्थ उण्हंपि पविणेज्जा तण्हंपि पविणेज्जा खुहंपि पविणेज्जा जरंपि पविणेज्जा दाहंपि पविणेज्जा णिदाएज्ज वा पयलाएज्ज वा सति वा रतिं वा धिति वा मतिं वा उवलभेज्जा, सीए सीयभूए संकसमाणे-संकसमाणे? सायासोक्खबहुले यावि विहरेज्जा, एवामेव गोयमा ! असब्भावपट्ठवणाए सीतवेदणेहितो णरएहितो नेरइए उव्वट्टिए समाणे जाई इमाइं इहं माणुस्सलोए हवंति, तं जहा'हिमाणि वा हिमपुंजाणि वा हिमपडला णि वा हिमकूडाणि वा सीयाणि वा सीयपुंजाणि वा सीयपडलाणि वा सीयकूडाणि वा तुसाराणि वा तुसारपुंजाणि वा तुसारपडलाणि वा तुसारकूडाणि वा" ताई पासति, पासित्ता ताई ओगाहति, ओगाहित्ता से णं तत्थ सीतंपि १. ऊहं (क, ख, ट)। माणुस्सलोए' इति पाठो लभ्यते । २. जी. ३।११८ । ८. हिमपुंजाणि वा हिमपडलाणि वा हिमपडल३. एकाहं (ख, ग, ट)। पुंजाणि वा तुसाराणि वा तुसारपुंजाणि वा ४. हणेज्जा (क, ट, ता); संहणेज्जा (ख, ग)। हिमकुंडाणि हिमकुंडपुंजाणि सीयाणि वा ४ ५. सं० पा०-तं चेव णं जाव णो। (क, ख, ग, ट); हिमाणि वा हिमपुंजाणि ६. सं० पा०-तहेव जाव सायासोक्खबहले । वा हिमकुंडाणि वा हिमपडलाणि वा सीताणि वा सी ४ तुसाराणि वा तुसार ४ (ता); ७. x (ता; पूर्वस्मिन् सूत्रे ‘इहं' इति पदं । स्वीकृतपाठः मलयगिरिवृत्त्यनुसारी विद्यते, नास्ति 'मणुस्सलोयंसि' इति पदमस्ति । अत्र किन्तु तुषारसम्बन्धी पाठस्तत्र नास्ति 'ता' प्रति मुक्त्वा सर्वेषु आदर्शेष 'इहं व्याख्यात: स च 'ता' प्रत्यनुसारी वर्तते । www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy