SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २७६ जीवाजीवाभिगमे पविणेज्जा तण्हंपि पविणेज्जा खहंपि पविणेज्जा जरंपि पविणेज्जा दाहंपि पविणेज्जा निदाएज्ज वा पयलाएज्ज वा' 'सतिं वा रतिं वा धिति वा मति वा उवलभेज्जा', उसिणे उसिणभूए संकसमाणे-संकसमाणे सायासोक्खबहुले यावि विहरेज्जा, गोयमा ! सीयवेयणिज्जेसु नरएसु नेरइया एत्तो अणि?तरियं चेव सीतवेदणं पच्चणुभवमाणा विहरंति ॥ १२०. इमीसे णं भंते ! रयणप्पभाए पुढवीए णेरइयाणं केवतियं कालं ठिती पण्णत्ता? गोयमा ! जहण्णेणवि' उक्कोसेणवि ठिती भाणितव्वा जाव अधेसत्तमाए । १२१. इमीसे णं भंते ! रयणप्पभाए पुढवीए णेरइया अणंतरं उव्वट्टिय' कहिंगच्छंति ? कहिं उववज्जति ? -कि नेरइएसु उववज्जति ? किं तिरिक्खजोणिएसु उववज्जति एवं उव्वट्टणा भाणितव्वा जहा वक्कंतीए तहा इहवि जाव अहेसत्तमाए । १२२. इमीसे' णं भंते ! रयणप्पभाए पुढवीए नेरइया केरिसयं पुढविफासं पच्चणुभवमाणा विहरंति ? गोयमा ! अणिठं जाव' अमणामं । एवं जाव अहेसत्तमाए । १२३. इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केरिसयं आउफासं पच्चणुभवमाणा विहरंति ? गोयमा ! अणिठं जाव अमणामं । एवं जाव अहेसत्तमाए एवं जाव वणप्फतिफासं अधेसत्तमाए पुढवीए॥ १२४. इमा णं भंते ! रयणप्पभापुढवी दोच्चं पुढवि पणिहाय सव्वमहंतियाबाहल्लेणं सव्वक्खुड्डिया" सव्वंतेसु ? हंता गोयमा ! इमा णं रयणप्पभापुढवी दोच्चं पुढवि पणिहाय सव्वमहंतिया बाहल्लेणं° सव्वक्खुड्डिया सव्वंतेसु ॥ १२५. दोच्चा णं भंते ! पुढवी तच्चं पुढवि पणिहाय सव्वमहंतिया बाहल्लेणं पुच्छा। हंता गोयमा ! दोच्चा णं पुढवी' 'तच्चं पुढवि पणिहाय सव्वमहंतिया बाहल्लेणं' सव्वक्खुड्डिया सव्वंतेसु । एवं एएणं अभिलावेणं जाव छट्ठिया पुढवी अहेसत्तमं पुढवि पणिहाय सव्वक्खुड्डिया सव्वंतेसु ॥ १२६. इमीसेणं भंते ! रयणप्पभाए पुढवीए निरयपरिसामंतेसु जे पुढविक्काइया १.सं० पा०-पयलाएज्ज वा जाव उसिणे। ५. 'ता' प्रती अतः पूर्व १२६ सूत्रं विद्यते । २. 'ता' प्रती विस्तृतः पाठोस्ति । मलयगिरि- पाठरचनायामपि भेदोस्ति-इमीसे णं भंते ! वत्तावपि तथैव व्याख्यातोस्ति। 'ता' प्रतिगतः रयणप्प णेरगपरिसामंतेसु जे बादरपुढविक्काइया पाठः-जहं दस वा उक्को साग । दोच्चाए ज जाव वणस्सकाइया। तेसि णं भंते ! जीवा ए उ ३। तच्चा ज ३७ । चउ उ १०७ । महाकम्मतरा च्चेव महासवतरा चेव महाबेदणपंच उ १७ ज १०। छट्ठी उ २२ ज १७ । तराच्चेव । हंता गोयमा! इमीसे णं जाव सत्त ३३ । क्वचिद् जहा पण्णवणाए ठिइपदे महावेदणतरा च्चेव जाव अहेसत्तमाए। (मवृपा)। ६. जी० ३।१२। ३. 'ता' प्रतो किञ्चिदधिक: पाठोस्ति-उव्व कि ७. सव्वखुडिया (ट)। णेर ४ गोयमा ! णो र तिरि मण णो दे ८. सं० पा०-पणिहाय जाव सव्वक्खुड्डिया। एगिदिय विगिलिय असंखाउवज्ज । ६. सं० पा०-पुढवी जाव सव्वक्खुड्डिया। ४. पण्ण० ६।६६,१०० । १०. मलयगिरिणा प्रस्तुतसूत्रं १२७ सूत्रानन्तरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy