SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २७४ जीवाजीवाभिगमे सयपत्त-सहस्सपत्त-केसर-फुल्लोवचियं छप्पयपरिभुज्जमाणकमलं' अच्छविमलसलिलपुण्णं' परिहत्थभमंतमच्छकच्छभं' अणेगसउणगणमिहुणय-विरचिय-सदुन्नइयमहुरसरनाइयं तं पासइ, पासित्ता तं ओगाहइ, ओगाहित्ता से णं तत्थ उण्हपि पविणेज्जा तण्हंपि पविणेज्जा खहपि पविणेज्जा जरंपि पविणेज्जा दाहंपि पविणेज्जा'णिदाएज्ज वा पयलाएज्ज वा सति वा रति वा धिति वा मतिं वा उवलभेज्जा, सीए सीयभूए 'संकसमाणे-संकसमाणे" सायासोक्खबहुले यावि विहरेज्जा, एवामेव गोयमा ! असब्भावपट्ठवणाए उसिणवेदणिज्जेहितो णरएहितो रइए उव्वट्टिए समाणे जाइं इमाइं मणुस्सलोयंसि' भवंति, तं जहागोलियालिंछाणि वा सोंडियालिंछाणि वा भंडियालिंछाणि वा तिलागणीति वा तुसागणीति वा भुसागणीति वा णलागणीति वा अयागराणि वा तंबागराणि वा तउयागराणि वा सीसागराणि वा रुप्पागराणि वा सुवण्णागराणि वा' 'इट्टावाएति वा कुंभारावाएति वा कवेल्लुयावाएति वा लोहारंबरिसेति वा जंतवाडचुल्लीति वा-तत्ताइ समजोतिभूयाई" फुल्लकिंसुयसमाणाई 'उक्कासहस्साई विणिम्मुयमाणाइं जालासहस्साई पमुच्चमाणाई'५ इंगालसहस्साइं पविक्खिरमाणाई" अंतो-अंतो हुहुयमाणाई चिट्ठति ताई पासइ, पासित्ता १. x (ता)। ११. वा हिरण्णागराणि वा (क, ख, ग, ट); 'ता' २. अच्छविमलसलीलपच्छपुण्णं (क, ख); अच्छ- प्रति मुक्त्वा सर्वेषु आदर्शेषु एष पाठो विद्यते; - विमलपच्छसलीलपुण्णं (ता)। मलयगिरिवृत्तौ च व्याख्यातोप्यस्ति, किन्तु ३. परिभमंतमच्छ (ता)। नावश्यकोयं प्रतिभाति । ठाणं (८।१०) ४. विरइय (क, ग, ट)। रायपसेणइय (सू० ७७४) सूत्रेपि 'हिरण्णा५. 'ता' प्रतौ सदुन्नइयमहरसरनाइयं' इति पाठो गर' मिति पदं नैव दृश्यते । नास्ति । रायपसेणइय (सू० १७४) सूत्रेपि १२. कुंभागराणि वा भुसागणि वा इट्टायागणि वा एष पाठो नैव दृश्यते। कवेल्लुयागणि वा (क, ग, ट); कुंभाराणि वा ६. ४ (ता)। इट्टायागणि वा कवेल्लुयागणि वा (ख) । ७. संकासायमीणे २ (ता)। ठाणं (८।१०) सूत्रे 'कुंभारावाएति वा ८. एवमेव (ट, ता)। कवेल्लुआवाएति वा इट्टावाएति वा' इति ६. x (ता)। स्वीकृतपाठसंवादी पाठो लभ्यते । १०. अतः पुरोवर्ती पाठः 'ता' प्रति मलयगिरि- १३. समज्जोति' (क, ग)। विवरणं च मुक्त्वा अन्येषु आदर्शेषु भिन्नक्रमो १४. फुलकेसुसमाणाई (ता); किंसुकफुल्लसमाणाई वर्तते, यथा-अयागराणि वा तउयागराणि (ठाणं ८।१०)। वा सीसागराणि वा रुप्पागराणि वा हिरण्णा- १५. उक्कासहस्साई पमंचमाणाइं जालासहस्साई गराणि वा सुवण्णागराणि वा कुभागराणि वा विणिमयमाणाई (ता. मव) । ससागणी वा इट्टायागणी वा कवेलुयागणी वा १६. पविक्खरमाणाइं (क, ख, ग, ट)। लोहारंबरेसि वा जंतूवाउचुल्ली वा हंडिय- १७. जुहुयमाणाई (क, ग); हुहूआयमाणाई लिच्छाणि वा सोंडियलिच्छाणि णलागणीति (ता); क्वचित 'अंतो अंतो सुहुयहुयासणा' वा तिलागणीति वा तुसागणीति वा । ठाणं (८।१०) सूत्रेपि क्रमभेदो दृश्यते। इति पाठः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy