SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ तच्चा चउन्विहपडिवत्ती २७३ दुरहियासं॥ ११८. उसिणवेदणिज्जेसु' णं भंते ! णरएसु णेरइया केरिसयं उसिणवेदणं पच्चणुब्भवमाणा विहरति ? गोयमा ! से जहाणामए-कम्मारदारए सिता-तरुणे बलवं जुगवं जुवाणे' अप्पायंके थिरग्गहत्थे दढपाणि-पाय-पास-पिठेतरोरुपरिणए' घणनिचियवलियवदृखंधे चम्मेढग-दुघण-मुट्ठिय-समाहयनिचियगायगत्ते उरस्सबलसमण्णागए तलजमलजुयलवाहू लंधण-पवण-जवण-पमद्दणसमत्थे छेए दक्खे पट्टे कुसले मेहावी निउणसिप्पोवगए एगं महं अयपिंडं उदगवारगसमाणं गहाय तं ताविय-ताविय कोट्टियकोट्टिय जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अद्धमासं साहणेज्जा, से णं तं सीतं सीतीभूतं अओमएणं संडासएणं गहाय असब्भावपट्ठवणाएं उसिणवेदणिज्जेसु णरएसु पक्खिवेज्जा, से णं तं उम्मिसियणिमिसियंतरेणं पुणरवि पच्चुद्धरिस्सामित्तिकट्ट पविरायमेव पासेज्जा पविलीणमेव पासेज्जा पविद्धत्थमेव पासेज्जा णो चेव णं संचाएति अविरायं वा अविलीणं वा अविद्धत्थं वा पुणरवि पच्चुद्धरित्तए। से जहा वा मत्तमातंगे दुपाए कुंजरे सट्ठिहायणे पढमसरयकालसमयंसि वा चरमनिदाघकालसमयंसि वा उण्हाभिहए तण्हाभिहए दवग्गिजालाभिहए आउरे झूसिए" पिवासिए नुब्बले किलंते एक्कं महं पुक्खरिणिं पासेज्जा-चाउक्कोणं समतीरं अणुपुव्वसुजायवप्पगंभीर-सीतलजलं संछण्णपत्तभिसमुणालं" बहुउप्पल"-कुमुद-णलिण-सुभग-सोगंधिय-पुंडरीय१. उसुणवेदणिज्जेसु (ता)। ५. वारसमाणं (क, ख, ग, ट); दगवारा २. ४ (क, ख, ग, ट)। सामाणं (ता)। ३. पिठंतरोरुसंघाटापरिणए (क, ख, ग, घ)। ६. कोट्ठिय उभिदिय-उभिदिय चुण्णिय-चुण्णिय अतोग्रे 'ता' प्रती अन्येषु आदर्शषु च पाठस्य (क, ख, ग, ट)। क्रमभेदः क्वचित्-क्वचित् शब्दभेदोपि विद्यते- ७. साहण्णेज्जा (क)। तलजमलजुयलबाहुघणणिचितवलितपवट्टगालि- ८. संदसएणं (ग) । खंधे चमेट्ठदुहणमुट्ठियसमाहयणिचितयंतगणे ६. असब्भावणाप (क); असम्भावणय (ख)। उरस्सबलसमण्णागते लंघणपवणजइणवाया- १०. दये (ग); दुपए (ट); दुवाए (ता)। मणसमत्थे छेए दक्खे कुमले मेहावी णिउणे ११. झुज्झिए (ख, ट, ता); झिज्जिए (मवृपा)। णि उणसिप्पोवगते (ता); लंघणपवणजइण- १२. संछण्णपउमपत्त' (क, ख, ग, ट, ता); वायामणसमत्थे (°पमद्दणसमत्थे-ग) तल- सर्वेष्वपि आदर्शषु 'पउम' इति पदं विद्यते, जमलजुयल (जुयलबाहु-ग) फलिहणिभ- किन्तु मलयगिरिवृत्तौ नास्ति व्याख्यतमिदम् । बाहू घणणिचितवलियवट्टखंधे (°वट्टपालिखंधे नायाधम्मकहाओ (१३।१७) तथा रायपसेणइय -क, ख; वट्टवालिखंधे-ग) चम्मेलृग- (सू० १७४) सूत्रेपि नैतत्पदं उपलभ्यते । दुहणमुट्ठियमाहयणिचितगत्तगत्ते (°कयगत्ते- १३. 'ता' प्रती अयं पाठः किञ्चिद् भेदेन दृश्यतेक, ख, ट) छेए दक्खे पट्टे कुसले मेहावी बहुउप्पलपउमकुमुदणलिणसुभगसोगंधिय अरणिउणे (णिउणे मेहावी-क, ख, ग, ट) विदकोवणतसतपत्तसहस्सपत्तयप्फुसिकेसरोवणिउणसिप्पोवगए। चितं। ४. पत्तठे (अणु० ४१६; राय० सू० १२) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy