SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २७२ जीवाजीवाभिगमे विउलं पगाढं कक्कसं कडुयं फरुसं निठुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं । एवं जाव धूमप्पभाए पुढवीए॥ १११. छट्ठसत्तमासु णं पुढवीसु नेरइया बहू' महंताई लोहियकुंथुरूवाइं वइरामयतुंडाई गोमयकीडसमाणाई विउव्वंति, विउव्वित्ता अण्णमण्णस्स कायं समतुरंगेमाणा-समतुरंगेमाणा खायमाणा-खायमाणा सयपोरागकिमिया विव 'चालेमाणा-चालेमाणा" अंतो-अंतो अणुप्पविसमाणा-अणुप्पविसमाणा वेदणं उदीरेंति-उज्जलं जाव दुरहियासं॥ ११२. इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया कि सीतवेदणं वेदेति ? उसिणवेदणं वेदेति ? सीओसिणवेदणं वेदेति ? गोयमा ! णो सीयं वेदणं वेदेति, उसिणं वेदणं वेदेति, नो सीतोसिणं वेदणं वेदेति । एवं जाव वालुयप्पभाए ।। ११३. पंकप्पभाए पुच्छा । गोयमा ! सीयंपि वेदणं वेदेति, उसिणंपि वेदणं वेदेति, नो सीओसिणवेदणं वेदेति। ते बहतरगा जे उसिणं वेदणं वेदेति, ते थोवतरगा जे सीतं वेदणं वेदेति ॥ ११४. धूमप्पभाए पुच्छा । गोयमा ! सीतंपि वेदणं वेदेति, उसिणंपि वेदणं वेदेति, णो सीओसिणवेदणं वेदेति । ते बहुतरगा जे सीतवेदणं वेदेति, ते थोवतरका जे उसिणवेदणं वेदेति ॥ ११५. तमाए पुच्छा । गोयमा ! सीयं वेदणं वेदेति, नो उसिणं वेदणं वेदेति, नो सीतोसिणं वेदणं वेदेति । एवं अहेसत्तमाए, णवरं-परमसीयं ॥ ११६. इमीसे णं भंते ! रयणप्पभाए पुढवीए णेरइया केरिसयं णिरयभवं पच्चणुभवमाणा विहरंति ? गोयमा ! ते णं तत्थ णिच्चं भीता 'णिच्चं छुहिया ‘णिच्चं तत्था णिच्चं तसिता णिच्चं उव्विग्गा णिच्चं उपप्पुआ णिच्चं परममसुभमउलमणुबद्धं निरयभवं पच्चणुभवमाणा विहरंति । एवं जाव अधेसत्तमाए ॥ ११७. अहेसत्तमाए णं पुढवीए पंच अणुत्तरा महतिमहालया महाणरगा पण्णत्ता, तं जहा-काले महाकाले रोरुए महारोरुए अप्पतिट्ठाणे। तत्थ इमे पंच महापुरिसा अणुत्तरेहिं दंडसमादाणेहिं कालमासे कालं किच्चा अप्पतिट्ठाणे णरए णेरइयत्ताए उववण्णा, तं जहा-रामे जमदग्गिपुत्ते 'दाढाऊलेच्छतिपुत्ते", वसू उवरिचरे, 'सुभूमे कोरव्वे", बंभदत्ते चुलणिसुते"। ते णं तत्थ वेदणं वेदेति-उज्जलं विउलं जाव" १. पभू (क, ख); पहू (ट)। स्तबके 'दाढादाल छातीसुत अपर नाम दत्त२. वइरामइतुं (ग)। लक्ष्मीनो पुत्र' इति विद्यते वृत्तिस्तबकयो३. दालेमाणा २ (क, ख, ग)। राधारेण 'दाढादाले छातीसुते' तथा स्तबक४. वेदणं अप्पयरा उण्हजोणिया (क) । निर्दिष्ट-विकल्पानुसारेण 'दत्ते लच्छीपुत्ते' इति ५. मलयगिरिवृत्ती एतत्पदद्वयं व्याख्यातं नास्ति। पाठो निष्पद्यते । ६. ४ (क)। १०.४(ता)। ७. महानेरइयत्ताए (ता)। ११. अतोग्रे 'क, ख, ट' प्रतिष एष अतिरिक्तः ८. जमदग्गिसुते सुभोम्मे कोरव्या (ता); जम- पाठो वर्तते-ते णं तत्थ नेरइया जाया काला दग्गिसुते (मव)। कालोभासा जाव परमकिण्हा वण्णेणं पण्णत्ता। ९. दढाऊ लच्छइपुत्ते (क); मलयगिरिवृत्ती १२. जी० ३।११०। 'दाढादालः छातीसुतः' इति विवृतमस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy