SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ तच्या चउबिहपडिवत्ती २७१ णाणी सुयणाणी अवधिणाणी। 'जे अण्णाणी ते अत्थेगतिया दुअण्णाणी अत्थेगइया तिअण्णाणी, जे दुअण्णाणी ते णियमा मतिअण्णाणी य सुयअण्णाणी य, जे तिअण्णाणी ते नियमा मतिअण्णाणी सुयअण्णाणी विभंगणाणीवि। सेसा णं णाणीवि अण्णाणीवि तिण्णि जाव अधेसत्तमाए"॥ १०५. इमीसे णं भंते ! रयणप्पभाए कि मणजोगी? वइजोगी ? कायजोगी ? तिण्णिवि । एवं जाव अहेसत्तमाए ॥ १०६. इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया कि सागरोवउत्ता? अणागारोवउत्ता ? गोयमा ! सागारोवउत्तावि अणागारोवउत्तावि । एवं जाव अहेसत्तमाए पुढवीए । १०७. इमीसे' णं भंते ! रयणप्पभाए पुढवीए नेरइया ओहिणा केवतियं खेत्तं जाणंति-पासंति ? गोयमा ! जहण्णेणं अद्धट्ठगाउयाई, उक्कोसेणं चत्तारि गाउयाइं। सक्करप्पभाए जहण्णेणं तिण्णि गाउयाइं, उक्कोसेणं अट्ठाई। एवं अद्धद्धगाउयं परिहायति जाव अधेसत्तमाए जहण्णेणं अद्धगाउयं, उक्कोसेणं गाउयं ॥ १०८. इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइयाणं कति समुग्धाता पण्णत्ता ? गोयमा ! चत्तारि समुग्धाता पण्णत्ता, तं जहा-वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउव्वियसमुग्घाए । एवं जाव अहेसत्तमाए ॥ १०६. इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केरिसयं खुहप्पिवासं पच्चणुब्भवमाणा विहरंति ? गोयमा ! एगमेगस्स णं रयणप्पभापुढविनेरइयस्स असब्भावपट्ठवणाए सव्वोदधी वा सव्वपोग्गले वा आसगंसि पक्खिवैज्जा णो चेव णं से रयणप्पभाए पुढवीए नेरइए तित्ते वा सिता वितण्हे वा सिता, एरिसया णं गोयमा ! रयणप्पभाए नेरइया खुधप्पिवासं पच्चणुब्भवमाणा विहरति । एवं जाव अधेसत्तमाए ॥ ११०. इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया किं एकत्तं पभू विउ व्वित्तए ? पुहत्तंपि पभू विउव्वित्तए ? गोयमा ! एगत्तंपि पभू विउवित्तए। एगत्तं विउव्वेमाणा एग महं मोग्गररूवं वा मुसुंढिरूवं वा, एवं मोग्गर-मुसुंढि-करवत-असि-सत्ती-हल-गता-मुसल-चक्का । णाराय-कुंत-तोमर-सूल-लउड-भिंडमाला य। जाव भिडमालरूवं वा पहत्तं विउज्वेमाणा मोग्गररूवाणि वा जाव भिडमालरूवाणि वा ताई संखेज्जाइं णो असंखेज्जाइं संबद्धाइं नो असंबद्धाइं सरिसाइं नो असरिसाइं विउव्वंति, विउव्वित्ता अण्णमण्णस्स कायं अभिहणमाणा'-अभिहणमाणा वेयणं उदीरेंति-- उज्जलं १. जे अण्णाणि ते अत्थे २,३ भयणाए । सेसासु मुसुंढिकरवत्त' इत्यादीनि पदानि सन्ति । मलयणाणा अण्णाण तिण्णि ३ णियमा (ता)। गिरिणा संग्रहणिगाथायाः पाठान्तररूपेण मलयगिरिवृत्तौ शर्करप्रभायाः आलापको उल्लेख: कृतोस्ति-अत्र संग्रहणिगाथा व्याख्यातोस्ति । स च वाचनान्तरगतः प्रतीयते । क्वचित्पुस्तकेषु२. एतत् सूत्रं वृत्तो नास्ति व्याख्यातम् । मुग्गरमुसुंढिकरकयअसिसत्ति हलं गयामुसल३. अद्धगाउयाई (क, ख, ग, ट)। . चक्का । ४. पुहत्तं पि (ग, ट)। नारायकृततोमरसूललउडभिडिमाला य ॥ ५. अतोने 'ग' प्रतौ मलयगिरिवृत्तौ च 'एवं ६. अभिभवमाणा (ट)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy