SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २६४ जीवाजीवाभिगमे जोयणसयसहस्सं। आवबहुलस्स उवरिल्ले एक्कं जोयणसयसहस्सं, हेदिल्ले चरिमंते असी उत्तरं जोयणसयसहस्सं । 'घणोदहिस्स उवरिल्ले असिउत्तरजोयणसयसहस्सं, हेदिल्ले” चरिमंते दो जोयणसयसहस्साई॥ ६४. इमीसे" णं भंते ! रयणप्पभाए पुढवीए घणवातस्स उवरिल्ले चरिमंते दो जोधणसयसहस्साइं, हेडिल्ले चरिमंते असंखेज्जाइं जोयणसयसहस्साइं । ६५. इमीसे णं भंते ! रयणप्पभाए पुढवीए तणुवातस्स उवरिल्ले चरिमंते असंखेज्जाई जोपणसयसहस्साइं अबाधाए अंतरे, हेढिल्लेवि असंखेज्जाइं जोयणसयसहस्साइं । एवं ओवासंतरेवि ।। ६६. दोच्चाए' णं भंते ! पुढवीए उवरिल्लाओ चरिमंताओ हेडिल्ले चरिमंते, एस णं केवतियं अवाधाए अंतरे पण्णत्ते ? गोयमा ! बत्तीसुत्तरं जोयणसयसहस्सं अबाहाए अंतरे पण्णत्ते ॥ ६७. दोच्चाए" घणोदधिस्सुवरिल्ले चरिमंते एवं चेव, हेट्ठिल्ले चरिमंते बावण्णुत्तरं जोयसतसहस्सं । घणतणुवातोवासंतराणं जहा रयणाए । ६८. लच्चाए उवरिल्लाओ चरिमंताओ हेट्ठिल्ले चरिमंते अट्ठावीसुत्तरं जोयणसतसहरसं अबाधाए अंतरे पण्णत्ते। घणोदधिस्स उवरिल्ले चरिमंते एवं चेव, हेदिल्ले चरिमन, एस णं अबाधाए केवतियं अंतरे स्वीकृता । संक्षिप्तवाचना एवमस्तिपणते? गोयमा ! एक जोयणसयसहस्सं । सक्करप्प पु उवरि घणोदधिस्स हेट्रिल्ले इगते ण भंते ! रयणप्पभाए पुढवीए रयण- चरिमंते बावण्णुत्तरं जोयणसयसहस्सं अबाकंडस्स उवरिल्लातो चरिमंताओ आवबहुलस्स धाए । घणवातस्स असंखेज्जाई जोयणसयसहहेट्रिल्ले चरिमंते, एस णं केवतियं अबाधाए स्साइं पण्णता। एवं जाव उवासंतरस्सवि अंतरे पण्णते ? गोयमा ! असीउत्तरं जोयण- जावधेसत्तमाए, णवरं जीसे जं बाहल्लं तेण सयसहस्सं अबाधाए अंतरे पण्णत्ते। घणोदधी संबंधेतब्वो बुद्धीए। सक्करप्पभाए १. सहस्सं आबाधाए अं (ता)। अणुसारेणं घणोदहिसहिताणं इमं पमाणं । २. अ.सी उत्तरे (ता)। तच्चाए णं भंते ! अडयालीसूत्तरं जोयणसतस३. सहस्सं आबाधाए अंतरे पं (ता)। हस्सं । पंकप्पभाए पुढवीए चत्तालीसुत्तरं ४. घगोदधिस्सुवरिमे एवं चेव हेट्ठिमे (ता)। जोयणसतसहस्सं । धूमप्पभाए पु अद्रुतीसुत्तरं ५. 'ता' प्रतौ अस्य अग्रिमसूत्रस्य च स्थाने एवं जोयणसतसहस्सं। तमाए पुढवीए छत्तीसुत्तर पाठोस्ति-घणवातस्सुवरिमं एवं चेव हेटिल्ले जोयणसतसहस्सं । अधेसत्तमाए पुडवीए अट्ठाअसंखेज्जाई जोयणस तणवातोवासंतराणं वीसुत्तरं जोयणसतसहस्सं जाव अधेसत्तमाए हेट्रिम उवरिम असंखेज्जाइं जो। णं (अधेसत्तमाए एस णं-ट) भंते ! पुढवीए ६. सक्करप्पभाए (क, ख, ग, ट)। उवरिल्लातो चरिमंतातो उवासंतरस्स हेट्रिल्ले ७.६७-७२ सूत्राणां स्थाने क, ख, ग, ट' आदर्शष चरिमंते केवतियं अबाधाए अंतरे पण्णते ? संक्षिप्तपाठोस्ति, अर्थबोधोटलतापि विद्यते । गोयमा ! असंखेज्जाई जोयणसयसहस्साई ' पवितवाचनास्ति, अबाधाए अंतरे पण्णत्ते ॥ अंगाधरमतागि वियतन मूल संव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy