SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ तच्चा चन्विहपडिवत्ती २६३ ण आसि, ण कयाइ' णत्थि, ण कयाई ण भविस्सति । भुवि च भवइ य भविस्सति य धुवा णियया सासया अक्खया अव्वया अवट्ठिता णिच्चा । एवं जाव अधेसत्तमा॥ ६०. इमीसे णं भंते ! रयणप्पभाए पुढवीए ‘रयणस्स कंडस्स उवरिल्लातो चरिमताओ" हेढिल्ले चरिमंते, एस णं केवतियं अबाधाए' अंतरे पण्णत्ते ? गोयमा ! एक्कं जोयणसहस्सं अबाधाए अंतरे पण्णत्ते ॥ ६१. इमीसे णं भंते ! रयणप्पभाए पुढवीए ‘रयणस्स कंडस्स" उवरिल्लातो चरिमंताओ वइरस्स कंडस्स उवरिल्ले चरिमंते, एस णं केवतियं अबाधाए अंतरे पण्णत्ते ? गोयमा ! एक्कं जोयणसहस्सं अबाधाए अंतरे पण्णत्ते ।। ६२. इमीसे णं भंते ! रयणप्पभाए पुढवीए ‘रयणस्स कंडस्स" उवरिल्लाओ चरिमंताओ वइरस्स कंडस्स हेटिल्ले चरिमंते, एस णं केवतियं अबाधाए अंतरे पण्णत्ते ? गोयमा ! दो जोयणसहस्साइं अबाधाए अंतरे पण्णत्ते । ‘एवं कंडे-कंडे दो दो आलावगा जाव' रिट्ठस्स कंडस्स हेट्ठिल्ले चरिमंते सोलस जोयणसहस्साई अबाधाए अंतरे पण्णत्ते॥ ६३. इमीसे णं भंते ! रयणप्पभाए पुढवीए ‘रयणस्स कंडस्स" उवरिल्लाओ चरिमंताओ पंकबहुलस्स कंडस्स उवरिल्ले चरिमंते, एस णं केवतियं अबाधाए अंतरे पण्णत्ते ? गोयमा ! सोलस जोयणसहस्साइं अबाधाए अंतरे पण्णत्ते । हेट्ठिल्लेर चरिमंते एक्कं १,२. कतायि (क, ख)। (क, ख, ग, ट)। ३. अतोने क, ख, ग, ट' आदर्शेषु सूत्रद्वयं उप- ६. आबाधाए (क, ता) प्रायः सर्वत्र । लभ्यते-इमीसे णं भंते ! रयणप्पभाए पुढवीए ७.४ (क, ख, ग,ट); रयणामयस्स कंडस्स उवरिल्लातो चरिमंतातो हेट्ठिल्ले चरिमंते एस (ता)। णं केवतियं अबाधाए अंतरे पण्णते? गोयमा! ८. x (क, ख, ग, ट)। असिउत्तरं जोयणसतसहस्सं अबाधाए अंतरे ६.जी० ३१७ । पण्णत्ते । इमीसे णं भंते ! रयण पू उवरिल्लातो १०. एवं जाव रिटुस्स उवरिल्ले पण्णरस जोयणचरिमंतातो खरस्स कंडस्स हेटिल्ले चरिमंते सहस्साई हेट्रिल्ले चरिमंते सोलस जोयणएस णं केवतियं अबाधाए अंतरे पण्णते ? सहस्साइं (क, ख, ग, ट)। गोयमा ! सोलस जोयणसहस्साइं अबाधाए ११. ४ (क, ख, ग, ट)। अंतरे पण्णत्ते । 'ता' प्रतौ नेतद् विद्यते, १२. अत: सूत्रस्य पूर्तिपर्यन्तं मलयगिरिवृत्ती मलयगिरिवृत्तावपि नास्ति व्याख्यातम् । त्रयाणां सूत्राणां पूर्णपाठस्य संकेतो व्याख्या च वत्तिकृता पाठभेदसूचनापि नास्ति कृता । विद्यते, तदनुसारेण पाठसंरचना इत्थं भवति स्यादस्य अर्वाचीनत्वं अथवा वृत्तिकृता नैष -इमीसे णं भंते ! रयणप्पभाए पुढवीए वाचनाभेदः समुपलब्धः । एतत् सूत्रद्वयं रयणकंडस्स उवरिल्लातो चरिमंताओ पंक नावश्यक प्रतीयते, अस्य विषयः ६२,६३ बहुलस्स कंडस्स हेट्ठिल्ले चरिमंते, एस णं सूत्रयोः प्रतिपादितोस्ति । तत् सूत्रद्वयस्वीकारे अबाधाए केवतियं अंतरे पण्णते ? गोयमा ! पौनरुक्त्यमेव भवेत् । एक जोयणसयसहस्सं । इमीसे णं भंते ! ४. रयणामयस्स (ता)। रयणप्पभाए पुढवीए रयणकंडस्स उवरिल्लातो ५. उवरिल्लातो चरिमंताओ रयणस्स कंडस्स चरिमंताओ आवबहुलस्स कंडस्स उवरिल्ले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy