SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ तच्चा चउव्हिडिवत्ती अडयालीसुत्तरं जोयणसतसहस्सं । सेसं जधा रयणाए ॥ ६६. चउत्थीए हेट्ठिल्लातो उवरिल्ले वीसुत्तरं जोयणसतसहस्सं अबाधाए अंतरे पण्णत्ते । घणोदधिस्स उवरिल्ले एवं चेव, हेट्ठिल्ले चत्तालीसुत्तरं जोयणसतसहस्सं । से जहा रयणा || ७०. पंचमाए उवरिल्लातो हेट्ठिल्ले अट्ठारसुत्तरं जोयणसतसहस्सं अबाधाए अंतरे पण्णत्ते । घणोदधिस्सुवरिल्ले एवं चेव, हेट्ठिमे अट्टतीसुत्तरं जोयणसतसहस्सं । सेसं जधा रयणाए || ७१. छट्टीए उवरिमातो हेट्टिमं सोलसुत्तरं जोयणसतसहस्सं अबाधाएं अंतरे पण्णत्ते । दधि उवरिमं एवं चेव, हेट्ठिल्ले छत्तीसुत्तरं जोयणसतसहस्सं । सेसं जहा रयणाए । ७२. सत्तमा हेट्ठिल्लातो उवरिल्ले अट्ठत्तरं जोयणसतसहस्सं अबाधाए अंतरे पण्णत्ते । घणोदधिस्स उवरिमं एवं चेव, हेट्ठिमं अट्ठावीसुत्तरं जोयणसतसहस्सं । सेसं जहा २६५ रयणाए || ७३. इमा णं भंते ! रयणप्पभा पुढवी दोच्चं पुढवि पणिहाय बाहल्लेणं किं तुल्ला ? विसेसाहिया ? संखेज्जगुणा ? वित्थारेण किं तुल्ला ? विसेसहीणा ? संखेज्जगुणहीणा ? गोमा ! इमाणं रयणप्पभा पुढवी दोच्चं पुढवि पणिहाय बाहल्लेणं नो तुल्ला, विसेसाहिया, नो संखेज्जगुणा | वित्थारेण नो तुल्ला, विसेसहीणा, नो संखेज्जगुणहीणा ॥ ७४. दोच्चाणं भंते ! पुढवी तच्चं पुढव पणिहाय बाहल्लेणं किं तुल्ला ? एवं चेव भाणितव्वं । एवं तच्चा चउत्थी पंचमी छट्ठी ॥ ७५. छट्ठी णं भंते ! पुढवी सत्तमं पुढव पणिहाय बाहल्लेणं किं तुल्ला ? विसेसा - हिया ? संखेज्जगुणा ? एवं चैव भाणियव्वं । सेवं भंते ! सेवं भंते ! ॥ नेरइयउद्देसओ बीभो ७६. कइ णं भंते ! पुढवीओ पण्णत्ताओ ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ, तं जहा - रयणप्पभा जाव असत्तमा ॥ ७७. इमीसे णं भंते ! रयणप्पभाए पुढवीए असीउत्तरजोयणसयस हस्सबाहल्लाए उर्वार hari गाहिता केवइयं वज्जित्ता मज्झे केवतिए केवतिया निरयावासस्यसहस्सा पण्णत्ता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसय सहस्सबाहल्लाए वर एवं जोयणसहस्सं ओगाहित्ता हेट्ठावि एगं जोयणसहस्सं वज्जित्ता मज्झे अडहत्तरे' जोयणसयसहस्से, एत्थ णं रयणप्पभाए पुढवीए ने रइयाणं तीसं निरयावाससयसहस्साई भवतित्तिमखाया । ते णं णरगा अंतो वट्टा बाहिं चउरंसा जाव असुभा णरएसु वेयणा, एवं एए अभिलावेण उवजुंजिऊण भाणियव्वं ठाणप्पयाणुसारेणं । जत्थ जं बाहल्लं जत्थ जत्तिया वा नरयावाससयसहस्सा जाव अहेसत्तमाए पुढवीए । अहसत्तमाए मज्झिमं केवतिए कति अणुत्तरा महइमहालया महाणिरया पण्णत्ता एवं पुच्छितव्वं वागरेयव्वंपि तहेव । छट्ठी१. वित्थरेणं ( ता ) ।। २. अडसत्तरी ( ग ) ; अट्ठत्तरे (ता) । ३. णरयावासं सतसहस्सा (ता) | Jain Education International ४. पण्ण० २।२१-२७ । ५. उववज्जिऊण ( ख, ग ) । For Private & Personal Use Only (क, ट ) ; उवउंजिऊण www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy