SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ तच्चा चउविहपडिवत्ती २५६ गोयमा ! वीसं जोयणसहस्साइं बाहल्लेणं पण्णत्ते ।। १६. इमीसे णं भंते ! रयणप्पभाए पुढवीए घणवाते केवतियं बाहल्लेणं पण्णत्ते ? गोयमा ! असंखेज्जाइं जोयणसहस्साइं बाहल्लेणं पण्णत्ते। ‘एवं तणुवातेवि ओवासंतरेवि"॥ २०. सक्करप्पभाए णं भंते ! पुढवीए घणोदही केवतियं बाहल्लेणं पण्णत्ते ? गोयमा ! वीसं जोयणसहस्साई बाहल्लेणं पण्णत्ते ।। २१. सक्करप्पभाए पुढवीए घणवाते केवतिए वाहल्लेणं पण्णत्ते ? गोयमा ! असंखेज्जाइं जोयणसहस्साइं वाहल्लेणं पण्णत्ते । एवं तणुवातेवि, ओवासंतरेवि। जहा सक्करप्पभाए पुढवीए एवं जाव अधेसत्तमाए॥ २२. इमीसे णं भंते ! रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सबाहल्लाए खेत्तच्छेएणं छिज्जमाणीए अस्थि दव्वाइं वण्णतो काल-नील-लोहित-हालिद्द-सुक्किलाई, गंधतो सुरभिगंधाई दुब्भिगंधाइं, रसतो तित्त-कडुय-कसाय-अंबिल-महुराई, फासतो कक्खड-मउय-गरुय-लहु-सीत-उसिण-णिद्ध-लुक्खाइं, संठाणतो परिमंडल-बट्ट-तंस-चउरंसआययसंठाणपरिणयाइं अण्णमण्णवद्धाई अण्णमण्णपुढाई अण्णमण्णओगाढाइं अण्णमण्णसिणेहपडिबद्धाइं अण्णमण्णघडत्ताए चिट्ठति ? हंता अत्थि ॥ २३. इमीसे णं भंते ! रयणप्पभाए पुढवीए खरकंडस्स सोलसजोयणसहस्सवाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अत्थि दव्वाइं जाव' ? हंता अत्थि ॥ २४. इमीसे णं भंते ! रयणप्पभाए पुढवीए रयणनामगस्स कंडस्स जोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स तं चेव जाव ? हंता अत्थि । एवं जाव रिटुस्स ॥ २५. इमीसे णं भंते ! रयणप्पभाए पुढवीए पंकबहुलस्स कंडस्स चउरासीतिजोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स तं चेव । एवं आवबहुलस्सवि असीतिजोयण सहस्सबाहल्लस्स ॥ २६. इमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदधिस्स वीसं जोयणसहस्सबाहल्लस्स खेत्तच्छेएण तहेव । एवं घणवातस्स असंखेज्जजोयणसहस्सबाहल्लस्स तहेव । 'तणुवातस्स ओवासंतरस्सवि तं चेव"। २७. सक्करप्पभाए णं भंते ! पुढवीए बत्तीसुत्तरजोयणसतसहस्सवाहल्लाए खेतच्छेएण छिज्जमाणीए अस्थि दव्वाइं वण्णतो जाव अण्णमण्णघडत्ताए चिट्ठति ? हंता अत्थि। एवं घणोदहिस्स वीसजोयणसहस्सवाहल्लस्स, घणवातस्स असंखज्जजोयणसहस्सबाहल्लस्स, एवं जाव ओवासंतरस्स । जहा सक्करप्पभाए एवं जाव अहेसत्तमाए। २८. इमा णं भंते ! रयणप्पभा पुढवी किंसंठिता पण्णत्ता ? गोयमा ! झल्लरि१. तणुवाते एवं चेव इमीसे र ओवासंतरे के एवं रतणादीणं जाव रिठेत्ति । बाहल्ले असंखेज्जाइंजोयण सह बाह पं (ता)। ४. 'ता' प्रतौ अत्र पाठभेदो विद्यते-तणवातोवा२. वण्णतो काल जाव परिणयाई (क, ख, ग, संतराणं असंखजोयण सह बाहल्लेणं जस्स जं ट)। पमाणं तस्स तं भाणितव्वं । ३. 'ता' प्रतौ अस्य सूत्रस्य पाठसंक्षेप एवमस्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy