SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २६० संठिता पण्णत्ता ॥ २६. इमीसे णं भंते ! रयणप्पभाए पुढवीए खरकंडे किंसंठिते पण्णत्ते ? गोयमा ! झल्लरिसंठिते पण्णत्ते ॥ ३०. इमीसे णं भंते ! रयणप्पभाए पुढवीए रयणकंडे किंसंठिते पण्णत्ते ? गोयमा ! झल्लरिसंठिए पण्णत्ते । एवं जाव रिट्ठे । एवं पंकबहुलेवि । एवं आवबहुलेवि, दधीवि, घणवावि, तणुवाएवि, ओवासंतरेवि - सव्वे झल्ल रिसंठिता पण्णत्ता ॥ ३१. सक्करपभा णं भंते ! पुढवी किंसंठिता पण्णत्ता ? गोयमा ! झल्लरिसंठिता जीवाजीवाभिगमे पण्णत्ता ॥ ३२. सक्करप्पभाए णं भंते ! पुढवीए घणोदधी किंसंठिते पण्णत्ते ? गोयमा ! झल्लरिसंठिते पण्णत्ते । एवं जाव ओवासंतरे । जहा सक्करप्पभाए वत्तव्वया एवं जाव असत्तमावि ॥ ३३. इमीसे णं भंते ! रयणप्पभाए पुढवीए पुरत्थिमिल्लाओ चरिमंताओ केवतियं अबाधाए लोयंते पण्णत्ते ? गोयमा ! दुवालसहिं जोयणेहिं अबाधाए' लोयंते पण्णत्ते । एवं दाहिणिल्लातो पच्चत्थिमिल्लातो उत्तरिल्लातो ॥ ३४. सक्करप्पभाए णं भंते ! पुढवीए पुरथिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते पणते ? गोयमा ! तिभागणेहि तेरसहि जोयणेहिं अबाधाए लोयंते पण्णत्ते । एवं चउद्दिसिपि ॥ ३५. वालुयप्पभाए णं भंते ! पुढवीए पुरथिमिल्लातो पुच्छा । गोयमा ! सतिभागेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । एवं चउद्दिसिपि ॥ ३६. एवं सव्वासि चउसुवि दिसासु पुच्छितव्वं - पंकप्पभाए चोद्दसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । पंचमाए' तिभागूणेहिं पण्णरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । छट्ठीए सतिभागेहि पण्णरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । सत्तमीए सोलसह जोयणेहि अबाधाए लोयंते पण्णत्ते । एवं जाव उत्तरिल्लातो । ३७. इमीसे णं भंते ! रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते कतिविधे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तं जहा - घणोदधिवलए घणवातवलए तणुवातवलए । ३८. इमी से णं भंते ! रयणप्पभाए पुढवीए दाहिणिल्ले चरिमंते कतिविधे पण्णत्ते ? गोमा ! तिविधे पण्णत्ते, तं जहा - घणोदधिवलए घणवायवलए तणुवायवलए। एवं जाव उत्तरिल्ले । एवं सव्वासि जाव अधेसत्तमाए उत्तरिल्ले || ३६. इमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदधिवलए केवतियं बाहल्लेणं पण्णत्ते ? गोयमा ! छ जोयणाणि बाहल्लेणं पण्णत्ते ॥ १. आबाधाए (क, ख, ट ) । २. 'ता' प्रती अस्य सूत्रस्य स्थाने एवं पठोस्तिचतुत्थीए चोद्दसहि आबाधाए पंचमाए तिभागूणेहि पण्णरसहिं जो कछट्टीए सतिभागे हिं Jain Education International पण्णरसहिं जो ष्क सत्तमीए सोलस चतुद्दिसि । ३. धूमप्पभाए (क, ट) । ४. 'ता' प्रतो अस्य सूत्रस्य स्थाने एवं पाठोस्तिएवं चतुद्दिसि । एवं सेसाण वि पुढ । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy