SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २५० जीवाजीवाभिगमे ११४. मणुस्सनपुंसगस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! खेत्तं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी । धम्मचरणं पडुच्च जहण्णेणं अंतोमुहत्तं, उक्कोसेणं देसूणा पुव्वकोडी॥ ११५. कम्मभूमगभरहेरवय-पुव्वविदेह-अवरविदेहमणुस्सनपुंसगस्सवि तहेव ।। ११६. अकम्मभूमगमणुस्सनपुंसगस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जम्मणं पडुच्च 'जहण्णणं अंतोमुहुत्तं, उक्कोसेणं अंतोमुहुत्तं"। साहरणं पडुच्च जहण्णेणं अंतोमुहत्तं, उक्कोसेणं देसूणा पुवकोडी। एवं जाव अंतरदीवगाणं ॥ ११७. नपुंसए णं भंते ! नपुंसएत्ति कालतो केवच्चिरं होइ ? गोयमा ! जहणेणं एक्कं समयं उक्कोसेणं वणस्सइकालो॥ ११८. जेरइयनपुंसए' णं भंते ! हेरइयनपुंसएत्ति कालतो केवच्चिरं होइ ? गोयमा ! जहण्णेणं दस वाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाई। एवं पुढवीए ठिती भाणियव्वा ।। ११६. तिरिक्खजोणियनपुंसए णं भंते ! तिरिक्खजोणियनपुंसएत्ति कालतो केवच्चिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो। १२०. एवं एगिदियनपुंसगस्स वणस्सतिकाइयस्सवि एवमेव। सेसाणं जहण्णणं अंतोमुत्तं, उक्कोसेणं असंखेज्जं कालं-असंखेज्जाओ उस्सप्पिणि-ओसप्पिणीओ कालतो, खेत्तओ असंखेज्जा लोया ॥ १२१. बेइंदियतेइंदियचउरिदियनपुंसगाण य जहण्णेणं अंतोमुहत्तं, उक्कोसेणं संखेज्ज कालं ॥ १२२. 'पंचिदियतिरिक्खजोणियनपुंसए णं भंते ! पंचिदियतिरिक्खजोणियनपुंसएत्ति कालतो केवच्चिरं होइ ? गोयमा ! जहण्णणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिपुहत्तं । एवं जलयरतिरिक्खचउप्पदथलचरउरपरिसप्पभुयपरिसप्पमहोरगाणवि ॥ १२३. मणुस्सनपुंसगस्स णं भंते ! मणुस्सनसएत्ति कालतो केवच्चिर होइ ? खेत्तं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिपुहत्तं । धम्मचरणं पडुच्च जहण्णेणं एक्कं समयं, उक्कोसेणं देसूणा पुवकोडी। एवं कम्मभूमगभरहेरवयपुव्वविदेहअवरविदेहेसुवि भाणियव्वं ॥ १२४. अकम्मभूमगमणुस्सनपुंसए णं भंते ! अकम्मभूमगमणुस्सनसएत्ति कालतो केवच्चिरं होइ ? गोयमा ! जम्मणं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं मुहत्तपुहत्तं। साहरणं पडुच्च जहण्णणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुवकोडी। एवं सव्वेसिं जाव १. जहणणवि उक्को अंतो मु (ता)। एगिदिणसए पुढवि आउ वा जणय पूढवि२. तरुकालो (क, ख, ग, ट)। कालो वणस्सतीणं वण कालो पिगलाणं संखेज्ज३. 'ता' प्रतौ अस्य सूत्रस्य स्थाने पाठसंक्षेप कालं। एवमस्ति-णेरइयाणं जधा ठिती। ६. एवं जाव खहचर (ता)। ४. पण्ण० ४१४-२२। ७. x (क, ख, ग, ट)। ५. 'ता' प्रतौ द्वीन्द्रियादिपर्यन्तं एवं पाठोस्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy