SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ दोच्चा तिविहपडिवत्ती २४९ १०४. से किं तं पंचेंदियतिरिक्खजोणियनपुंसगा? पंचेंदियतिरिक्खजोणियनपुंसगा तिविधा पण्णत्ता, तं जहा-जलयरा थलयरा खहयरा॥ १०५. से किं तं जलयरा ? जलयरा सो चेव 'इत्थिभेदो आसालियसहितो" भाणियव्वो। से तं पंचेंदियतिरिक्खजोणियनपुंसगा ॥ १०६. से किं तं मणुस्सनपुंसगा? मणुस्सनपुंसगा तिविधा पण्णत्ता, तं जहा--- कम्मभूमगा अकम्मभूमगा अंतरदीवगा। भेदो॥ १०७. नपुंसगस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं॥ १०८. नेरइयनपुंसगस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णणं दसवाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाइं 'सव्वेसिं ठिती भाणियन्वा जाव अधेसत्तमापुढविनेरइया"। १०६. तिरिक्खजोणियनपुंसगस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहणणेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी॥ ११०. एगिदियतिरिक्खजोणियनपुंसगस्स जहण्णेणं अंतोमुहत्तं, उक्कोसेणं बावीसं वाससहस्साइं॥ १११. पुढविकाइयएगिदियतिरिक्खजोणियनपुंसगस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ? जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वावीसं वाससहस्साई। सव्वेसिं एगिदियनपंसगाणं ठिती भाणियव्वा ॥ ११२. 'बेइंदियतेइंदियचउरिदियनपंसगाणं ठिती भाणितव्वा । ११३. पंचिंदियतिरिक्खिजोणियनपुंसगस्स णं भंते ! केवतियं कालं ठिती पण्णता ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडी। एवं जलयरतिरिक्खजोणियनपुंसगचउप्पदथलयर-उरगपरिसप्पभुयगपरिसप्प-खहयरतिरिक्खजोणियनपुंसगस्स सव्वेसि जहण्णणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडी॥ १. पुव्वुत्तभेदो आसालियवज्जितो (ग); मलयगि- बावीसा तमतमा वावीस तेत्तीस । मलयगिरिणा रिवत्तौ खिचराश्च' अतोने एते च प्राग्वत्स- 'विशेषचिन्तायां' इति उल्लेखपूर्वकं विस्तृतप्रभेदा वक्तव्याः' इत्येव व्याख्यातमस्ति । 'ता' वाचना व्याख्यातास्ति। प्रती पाठसंक्षेपो विद्यते। ४. जी० १। ६५, ७४, ७६, ८२। 'ता' प्रती २. अतोने क, ख, ग' आदर्शेष एते वर्णा : विस्तृतवाचना दृश्यते-पुढिवि एवं विधा आउ लिखिता दृश्यन्ते ल त ला घ ह्रा। 'ट' प्रती णपंस ग्रा तेउ ३ रातिदिया वाउ ३ वास सह 'जाव भाणियव्वो' इति पाठोस्ति । 'ता' प्रतौ वण दस वास सह । मलयगिरिवृत्तावपि विस्तृतपाठसंक्षेपो विद्यते। मलयगिरिणा एतेपि प्राग्व- वाचना व्याख्यातास्ति । त्सप्रभेदा वक्तव्याः' इति व्याख्यातम् । ५. 'ता' प्रतौ एवं पाठो विद्यते-बेदि वार वासा ३. 'ता' प्रत्तौ विस्तृतवाचना दृश्यते- रतणाए तेंदि अउणपण्णं राति चतु छम्मास । मलयजहं दस वा उक्को सागरं सक्कर ३ वालु गिरिणापि इत्थमेव व्याख्यातम् ।। ३ ग्रा पंक ग्रा द धूम द दना तमाए सत्तदस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy