________________
२४८
जीवाजीवाभिगमे
दोवि संखेज्जगुणा ११. पुव्वविदेह - अवरविदेहकम्मभूमगमणुस्सपुरिसा दोवि संखेज्जगुणा १२. अणुत्तरोववातिय देवपुरिसा असंखेज्जगुणा १३. उवरिमगेविज्जदेवपुरिसा संखेज्जगुणा १४. मज्झिमगेविज्ज देवपुरिसा संखेज्जगुणा १५. हेट्ठिमगेविज्जदेवपुरिसा संखेज्जगुणा १६. अच्चुयकप्पे देवपुरिसा संखेज्जगुणा जाव आणतकप्पे देवपुरिसा संखेज्ज - गुणा २० सहस्सारे कप्पे देवपुरिसा असंखेज्जगुणा २४. महासुक्के कप्पे देवपुरिसा असंखेज्जगुणा जाव माहिंदे कप्पे देवपुरिसा असंखेज्जगुणा २५. सणकुमारकप्पे देवपुरिसा असंखेज्जगुणा । २६. ईसाणकप्पे देवपुरिसा असंखेज्जगुणा २७ सोधम्मे कप्पे देवपुरिसा संखेज्जगुणा । २८. भवणवासिदेवपुरिसा असंखेज्जगुणा २६. खहयरतिरिक्खजोणियपुरिसा असंखेज्जगुणा ३०. थलयर तिरिक्खजोणियपुरिसा संखेज्जगुणा ३१. जलयरति रिक्खजोणियपुरिसा संखेज्जगुणा ३२. वाणमंतर देवपुरिसा संखेज्जगुणा ३३. जोतिसियदेवपुरिसा संखेज्जगुणा ।।
७. पुरिसवेदस्स णं भंते ! कम्मस्स केवतियं कालं बंधट्टिती पण्णत्ता ? गोयमा ! जहणणं अट्ट संवच्छ राणि, उक्कोसेणं दस सागरोवमकोडाकोडीओ, दसवाससयाई अबाहा बहूणिया कम्मती कम्मणिसेओ ।
६८. पुरिसवेदे णं भंते! किपकारे पण्णत्ते ? गोयमा ! 'दवग्गिजालसमाणे' पण्णत्ते" । सेत्तं पुरिसा ॥
६६. से किं तं नपुंसंगा' ? नपुंसगा तिविहा पण्णत्ता, तं जहा - नेरइयनपुंसगा तिरिक्खजोणियनपुंसगा मणुस्सजोणियनपुंसगा ||
१००. से किं तं नेरइयनपुंसगा ? नेरइयनपुंसगा सत्तविधा पण्णत्ता, तं जहारयणप्पभापुढविनेरइयनपुंसगा सक्करप्पभापुढविने रइयनपुंसगा जाव अधेसत्तमपुढ विने रइयनपुंगा ॥
१०१. से किं तं तिरिक्खजोणियनपुंसगा ? तिरिक्खजोणिय नपुंसगा पंचविधा पण्णत्ता, तं जहा - एगिदियतिरिक्खजोणियनपुंसगा बेइंदियतिरिक्खजोणियनपुंसगा तेइंदियतिरिक्खजोणियनपुंसगा चउरिदियतिरिक्खजोणियनपुंसगा पंचिदियतिरिक्खजोणियनपुंसगा ॥
१०२. से किं तं एगिंदियतिरिक्खजोणियनपुंसगा ? एगिदियतिरिक्खजोणियनपुंसगा पंचविधा पण्णत्ता, तं जहा - पुढविकाइया आउक्काइया तेउक्काइया वाउक्काइया वणस्सतिकाइया । से तं एगिदियतिरिक्खजोणियनपुंसगा ||
१०३. से किं तं बेइंदियतिरिक्खजोणियनपुंसगा ? बेइंदियतिरिक्खजोणियनपुंसगा अगविधा पण्णत्ता' । से तं बेइंदियतिरिक्खजोणिया । एवं तेइंदियावि, चउरिदियावि ॥
१. वणदवग्गि (क, ख, ग, ट) । २. दवग्गिजालसमाणोयं ( ता ) ।
३. णपुंसगा (क, ख, ता) ।
४. अणेगविधा ( क ग ) ।
५. प्रयुक्तपालादर्शेषु द्वीन्द्रियादीनां भेदा न सन्ति साक्षात् लिखिताः । मलयगिरिवृत्तौ प्रज्ञप्ता
Jain Education International
इति पदानन्तरं तद्यथा - पुलाकिमिया इत्यादि पूर्ववत्तावद्वक्तव्यं यावच्चतुरिन्द्रियभेदपरिसमाप्ति:' इति व्याख्यातमस्ति, अनेन प्रतीयते वृत्तिकारस्य सम्मुखे कश्चिद् विस्तृतपाठादर्श : आसीत् ।
For Private & Personal Use Only
www.jainelibrary.org