SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ दोच्चातिविहडिवत्ती २४७ समयं, उक्कोसेणं 'अणतं कालं ' - अनंताओ उस्सप्पिणीओ जाव अवड्ढपोग्गल परियट्ट सूणं ॥ ८. कम्मभूमकाणं जाव' विदेहो जाव' धम्मचरणे एक्को समओ, सेसं जहित्थीणं जाव' अंतरदीवकाणं ॥ ६०. देवपुरिसाणं जहणणं अंतोमुहुत्तं, उक्को सेणं वणस्सतिकालो || ६१. भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो जहणणेणं अंतोमुहुत्तं, उक्कोसेणं वणस्स तिकालो || ६२. आणतदेवपुरिसाणं भंते! केवतियं कालं अंतरं होइ ? गोयमा ! जहणेणं वासपुहत्तं", उक्कोसेणं वणस्सतिकालो । एवं जाव गेवेज्जदेवपुरिसस्सवि ॥ ६३. अणुत्तरोववातियदेवपुरिसस्स जहण्णेणं वासपुहत्तं, उक्कोसेणं संखेज्जाई सागरोवमाई साइरेगाई || ४. अप्पाबहुयाणि, जहेवित्थीणं जाव' - - ६५. एतेसि णं भंते! देवपुरिसाणं- भवणवासीणं वाणमंतराणं जोतिसियाणं मणियाण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! • सव्वत्थोवा वेमाणियदेवपुरिसा २. भवणवइदेवपुरिसा असंखेज्जगुणा ३. वाणमंतर - देवपुरिसा असंखेज्जगुणा ४. जोतिसियदेवपुरिसा संखेज्जगुणा ॥ १. ६६. एतेसि णं भंते ! तिरिक्खजोणियपुरिसाणं - जलयराणं थलयराणं खहयराणं, मणुस्सपुरिसाणं - कम्मभूमगाणं" अकम्मभूमगाणं' अंतरदीवगाणं, देवपुरिसाणं- भवणवासी वाणमंतराणं जोइसियाणं वेमाणियाणं सोधम्माणं जाव सव्वट्टसिद्धगाण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! १. सव्वत्थोवा अंतरदीवगअकम्मभूमगमणुस्सपुरिसा ३. देवकुरुउत्तरकुरुअ कम्मभूमगमणुस्सपुरिसा दोवि' संखेज्जगुणा ५. हरिवासरम्मगवासअकम्मभूमगमणुस्सपुरिसा दोवि संखेज्जगुणा ७ हेमवत हेरण्णवतवासअकम्मभूमगमणुस्सपुरिसा दोवि संखेज्जगुणा है. भरहेरवतवासकम्मभूमगमणुस्सपुरिसा १. वनस्पतिकाल : (मवृ) | २. जी० २ । ५५, ५६ । ३. जी० २ । ८८ । ४. जी० २ । ६६ । ५. धत्तं ( क ); 'पुहुत्तं (ग, ट) । ६. अस्मिन् यावत्पदे स्त्रीणामल्पबहुत्वानां समाहारः कृतोस्ति । तत्कृते द्रष्टव्यानि इमानि सूत्राणि - जी० २ । ६८-७० । 'ता' प्रतौ एतेषां पञ्चानामपि अल्पबहुत्वानां पाठे भिन्ना वाचना दृश्यते - एतेसि णं भंते तिरिक्खजोणियपुरिसाणं देव कतरेक सव्वत्थोवा मणस्स पूतिरी असं देवपुरि संखे । पुच्छा सव्वत्थोवा खह थल Jain Education International संखे जति संखे । म पु जधा मणुवीणं एतेसि णं भंते देव पु भवण जाव वैमाणि कत सव्वत्योवा अणुत्तरोववातिया देव पुरिसा उवरिमं गे संखे मज्झिम गे सं हेट्ठिम गे अच्चुए कप्पे देवपु सं जावणते सं सहस्सारो असं महासु असं लंत असं बंभलोए असं माहिदे असं खहचर पंचि असं थल सं जल सं वाण सं जोति संखे । मलयगिरिवृत्तावपि पूर्णः पाठो व्याख्यातोस्ति । ७. भूमका ( क, ख ) 1 ८. अम्मभूमा ( ख, ग ) । ६. सर्वत्र — तुल्या इति गम्यम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy