________________
२४६
जीवाजीवाभिगमे
'जाव सव्वट्ठसिद्धा" ॥
७६. पुरिसस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं॥
८०. तिरिक्खजोणियपुरिसाणं मणुस्सपुरिसाणं जा चेव इत्थीणं ठिती सा चेव भाणियव्वा ॥
८१. देवपुरिसाणवि जाव सव्वट्ठसिद्धाणं ति ताव ठिती जहा पण्णवणाए तहा भाणियव्वा ॥
८२. पुरिसे णं भंते ! पुरिसेत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं ।। * ८३. तिरिक्खजोणियपुरिसे णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! जहण्णणं अंतोमहत्तं, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाई। एवं तहेव' संचिटणा जहा इत्थीणं जाव' खयरतिरिक्खजोणियपुरिसस्स संचिटणा॥
८४. मणुस्सपुरिसाणं भंते ! कालतो केवच्चिरं होइ ? गोयमा ! खेत्तं पडुच्च जहण्णणं अंतोमुहत्तं, उक्कोसेणं तिण्णि पलिओवमाइं पुत्वकोडिपुहत्तमब्भहियाई। धम्मचरणं पडच्च जहण्णेणं अंतोमुत्तं, उक्कोसेणं देसूणा पुव्वकोडी ॥
८५. एवं सव्वत्थ जाव' पुव्वविदेह-अवरविदेह-कम्मभूमगमणुस्सपुरिसाणं । अकम्मभूमगमणुस्सपुरिसाणं जहा अकम्मभूमिकमणुस्सित्थीणं" जाव अंतरदीवगाणं । जच्चेव ठिती सच्चेव संचिट्ठणा जाव' सव्वट्ठसिद्धगाणं ॥
८६. पुरिसस्स णं भंते ! केवतियं कालं अंतरं होइ ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं वणस्सतिकालो॥
८७. तिरिक्खजोणियपुरिसाणं जहण्णेणं अंतोमुहत्त, उक्कोसेणं वणस्सतिकालो। एवं जाव खहयरतिरिक्खजोणियपुरिसाणं ॥
८. मणस्सपुरिसाणं" भंते ! केवतियं कालं अंतरं होइ ? गोयमा ! खेत्तं पडुच्च जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सतिकालो। धम्मचरणं पडुच्च जहण्णेणं एक्कं १. मलयगिरिवृत्तौ ‘जाव अणुत्तरोववाइया' इति ५. जी० २। ५०-५३ । पाठ उङ्कितोस्ति तथा यावत्पदेनात्र सनत्कु- ६. जी०२। ५५.५६ । मारादारभ्य कल्पोपपन्नदेवानां कल्पातीत- ७. भूमक' (क,ग); भूमग" (ट)। देवानां च ग्रहणं जायते।
८. जी० २। ५७-६१ । २. जी०२।२१-३४ ।
६. जी० २।०१। ३. पण्ण० ४ । मलयगिरिणा कस्याश्चिद् विस्तृत- १०. अस्य सूत्रस्य स्थाने वृत्तौ निम्नलिखितं सूत्रं वाचनाया आधारेण व्याख्या कृता उपलब्धसूत्र व्याख्यातमस्ति-जं तिरिक्खजोणित्थीणमंतरं च पाठान्तररूपेण उल्लिखितम्-क्वचिदेवं तं तिरिक्खजोणियपुरिसाणं (मव)। सूत्रपाठ :-'देवपुरिसाण ठिई जहा पण्णवणाए ११. अस्य सूत्रस्य स्थाने वृत्तो निम्नलिखितं सूत्रं ठिइपए तहा भाणियव्वा'।
व्याख्यातमस्ति-जं मणुस्सइत्थीणमन्तरं तं ४. तं चेव (ग)।
मणुस्सपुरिसाणं (मवृ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org