SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २४६ जीवाजीवाभिगमे 'जाव सव्वट्ठसिद्धा" ॥ ७६. पुरिसस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं॥ ८०. तिरिक्खजोणियपुरिसाणं मणुस्सपुरिसाणं जा चेव इत्थीणं ठिती सा चेव भाणियव्वा ॥ ८१. देवपुरिसाणवि जाव सव्वट्ठसिद्धाणं ति ताव ठिती जहा पण्णवणाए तहा भाणियव्वा ॥ ८२. पुरिसे णं भंते ! पुरिसेत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं ।। * ८३. तिरिक्खजोणियपुरिसे णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! जहण्णणं अंतोमहत्तं, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाई। एवं तहेव' संचिटणा जहा इत्थीणं जाव' खयरतिरिक्खजोणियपुरिसस्स संचिटणा॥ ८४. मणुस्सपुरिसाणं भंते ! कालतो केवच्चिरं होइ ? गोयमा ! खेत्तं पडुच्च जहण्णणं अंतोमुहत्तं, उक्कोसेणं तिण्णि पलिओवमाइं पुत्वकोडिपुहत्तमब्भहियाई। धम्मचरणं पडच्च जहण्णेणं अंतोमुत्तं, उक्कोसेणं देसूणा पुव्वकोडी ॥ ८५. एवं सव्वत्थ जाव' पुव्वविदेह-अवरविदेह-कम्मभूमगमणुस्सपुरिसाणं । अकम्मभूमगमणुस्सपुरिसाणं जहा अकम्मभूमिकमणुस्सित्थीणं" जाव अंतरदीवगाणं । जच्चेव ठिती सच्चेव संचिट्ठणा जाव' सव्वट्ठसिद्धगाणं ॥ ८६. पुरिसस्स णं भंते ! केवतियं कालं अंतरं होइ ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं वणस्सतिकालो॥ ८७. तिरिक्खजोणियपुरिसाणं जहण्णेणं अंतोमुहत्त, उक्कोसेणं वणस्सतिकालो। एवं जाव खहयरतिरिक्खजोणियपुरिसाणं ॥ ८. मणस्सपुरिसाणं" भंते ! केवतियं कालं अंतरं होइ ? गोयमा ! खेत्तं पडुच्च जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सतिकालो। धम्मचरणं पडुच्च जहण्णेणं एक्कं १. मलयगिरिवृत्तौ ‘जाव अणुत्तरोववाइया' इति ५. जी० २। ५०-५३ । पाठ उङ्कितोस्ति तथा यावत्पदेनात्र सनत्कु- ६. जी०२। ५५.५६ । मारादारभ्य कल्पोपपन्नदेवानां कल्पातीत- ७. भूमक' (क,ग); भूमग" (ट)। देवानां च ग्रहणं जायते। ८. जी० २। ५७-६१ । २. जी०२।२१-३४ । ६. जी० २।०१। ३. पण्ण० ४ । मलयगिरिणा कस्याश्चिद् विस्तृत- १०. अस्य सूत्रस्य स्थाने वृत्तौ निम्नलिखितं सूत्रं वाचनाया आधारेण व्याख्या कृता उपलब्धसूत्र व्याख्यातमस्ति-जं तिरिक्खजोणित्थीणमंतरं च पाठान्तररूपेण उल्लिखितम्-क्वचिदेवं तं तिरिक्खजोणियपुरिसाणं (मव)। सूत्रपाठ :-'देवपुरिसाण ठिई जहा पण्णवणाए ११. अस्य सूत्रस्य स्थाने वृत्तो निम्नलिखितं सूत्रं ठिइपए तहा भाणियव्वा'। व्याख्यातमस्ति-जं मणुस्सइत्थीणमन्तरं तं ४. तं चेव (ग)। मणुस्सपुरिसाणं (मवृ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy