________________
दोच्चा तिविहपडिवत्ती
२४५ गुणाओ, ३. वाणमंतरदेवित्थियाओ असंखेज्जगुणाओ, ४. जोइसियदेवित्थियाओ संखेज्जगुणाओ।
७२. एयासि णं भंते ! तिरिक्खजोणित्थियाणं-जलयरीणं थलयरीणं खहयरीणं, मणस्सित्थियाणं-कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियागं, देवित्थियाणं-भवणवासिणीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीण य कतरा कतराहिंतो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा? गोयमा ! १. सव्वत्थोवाओ अंतरदीवगअकम्मभूमिगमणुस्सित्थियाओ, ३. देवकुरुउत्तरकुरुअकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ' संखेज्जगुणाओ, ५. हरिवासरम्मगवासअकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ ७. हेमवएरण्णवयअकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ, ६. भरहेरवयकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ, ११. पुव्वविदेहअवरविदेहकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ, १२. वेमाणियदेवित्थियाओ असंखेज्जगुणाओ, १३. भवणवासिदेवित्थियाओ असंखेज्जगुणाओ, १४. खहयरतिरिक्खजोणित्थियाओ असंखेज्जगुणाओ, १५. थलयरतिरिक्खिजोणित्थियाओ संखेज्जगुणाओ, १६. जलयरतिरिक्खजोणित्थियाओ संखेज्जगुणाओ, १७. वाणमंतरदेवित्थियाओ संखेज्जगुणाओ, १८. जोइसियदेवित्थियाओ संखेज्जगुणाओ।
७३. इत्थिवेदस्स णं भंते ! कम्मस्स केवतियं कालं बंधठिती पण्णत्ता ? गोयमा ! जहण्णण सागरोवमस्स दिवड्ढो सत्तभागो' पलिओवमस्स असंखेज्जइभागेण ऊणो, उक्कोसेणं पण्णरस सागरोवमकोडाकोडीओ। पण्णरस वाससयाइं अबाहा, अबाहूणिया कम्मठिती कम्मणिसेओ।
७४. इत्थिवेदे णं भंते ! किंपगारे पण्णत्ते ? गोयमा ! फुफुअग्गिसमाणे' पण्णत्ते । सेत्तं इत्थियाओ॥
७५. से किं तं पुरिसा ? पुरिसा तिविहा पण्णत्ता, तं जहा-तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा॥
७६. से कि तं तिरिक्खजोणियपुरिसा ? तिरिक्खजोणियपुरिसा तिविहा पण्णत्ता, तं जहा-जलयरा थलयरा खहयरा । इत्थिभेदो भाणियव्वो जाव' खहयरा । सेत्तं खहयरा । सेत्तं तिरिक्खजोणियपुरिसा ॥
७७. से किं तं मणुस्सपुरिसा ? मणुस्सपुरिसा तिविहा पण्णत्ता, तं जहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा । सेत्तं मणुस्सपुरिसा ॥
७८. से किं तं देवपुरिसा? देवपुरिसा चउन्विहा पण्णत्ता, तं जहा-इत्थीभेदो भाणियव्वो १. X (क, ख, ग) सर्वत्र ।
५. अस्मिन् सूत्रे पूर्वसूत्रवत् इत्थिभेदो भाणियव्वो' २. भाओ (क, ख, ग, ट)।
इति सूचना नास्ति कृता तथापि मनुष्यवर्णन३. फुफ (क); पुंफ (ग); फुम्फकाग्निसमान; , कृते द्रष्टव्यानि जी० २११२-१४ सूत्राणि ।
फुम्फुकशब्दो देशीत्वात्कारीषवचन: (मवृ)। ६. जी० २। १६-१६ । ४. जी० २।४-१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org