SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ दोच्चा तिविहपडिवत्ती २५१ अंतरदीवगाणं ॥ १२५. नपुंसगस्स णं भंते ! केवतियं कालं अंतरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं । १२६. णेरइयनपुंसगस्स णं भंते ! केवतियं कालं अंतरं होइ ? जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सइकालो॥ १२७. रयणप्पभापुढवीनेरइयनपुंसगस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सइकालो, एवं सव्वेसि जाव' अधेसत्तमा । १२८. तिरिक्खजोणियनपुंसगस्स जहण्णेणं अंतोमुहत्तं, उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं । १२६. एगिदियतिरिक्खजोणियनपुंसगस्स जहण्णणं अंतोमुहुत्तं, उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाई॥ १३०. पुढविआउतेउवाऊणं जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सइकालो॥ १३१. 'वणस्सतिकाइयाणं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं असंखेज कालं जाव असंखेज्जा लोया"। बेइंदियादीणं जाव खहयराणं जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सतिकालो॥ १३२. मणस्सनपुंसगस्स खेत्तं पडुच्च जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सतिकालो । धम्मचरणं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अणंतं कालं जाव अवडढपोग्गलपरियट्टदेसूणं । एवं कम्मभूमकस्सवि भरतेरवतस्स पुव्वविदेहअवरविदेहकस्सवि ॥ १३३. अकम्मभूमकमणुस्सनपुंसगस्स णं भंते ! केवतियं कालं अंतरं होइ ? गोयमा ! जम्मणं पडुच्च जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सतिकालो। संहरणं पड़च्च जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सतिकालो । एवं जाव अंतरदीवगत्ति ॥ १३४. एतेसि णं भंते ! णेरइयनपुंसगाणं तिरिक्खजोणियनपुंसगाणं मणुस्सनसगाण य कतरे कतरेहितो' 'अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! १. सव्वत्थोवा मणुस्सनपुंसगा २. नेरइयनपुंसगा असंखेज्जगुणा ३. तिरिक्खजोणियनपुंसगा अणंतगुणा॥ १३५. एतेसि णं भंते ! नेरइयनपुंसगाणं-रयणप्पहापुढविणेरइयनपुंसगाणं जाव अहेसत्तमपुढविणेरइयनपुंसगाण य कतरे कतरेहितो 'अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! १. सव्वत्थोवा अहेसत्तमपुढविनेरइयनपुंसगा ६. छट्टपुढविणेरइनपुंसगा असंखेज्जगुणा जाव दोच्चपुढविणेरइयनपुंसगा असंखेज्जगुणा ७. इमीसे रयणप्पभाए पुढवीए णेरइयनपुंसगा असंखेज्जगुणा ॥ १३६. एतेसि णं भंते ! तिरिक्खजोणियनपुंसगाणं-एगिदियतिरिक्खजोणिय१. तरुकालो (क, ख, ग, ट)। ५. सं० पा०-कतरेहितो जाव विसेसाहिया। २. जी० २।११६ । ६. x (ग, ट, ता)। ३. वणस्सतीणं पुढविकालो (ता) ७. सं० पा०-कतरेहितो जाव विसेसाहिया । ४. सेसाणं बेइंदियादीणं (क, ख, ग, ट)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy