SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २३६ जीवाजीवाभिगमे उत्तरवे उव्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसयसहस्सं, सरीरगा' छहं संघयणाणं असंघयणी - णेवट्ठी णेव छिरा णेव हारू' । जे पोग्गला इट्ठा कंता 'पिया सुभा मण्णा मणामा" ते तेसि सरीरसंघायत्ताए परिणमति ॥ १३६. किंसंठिया ? गोयमा ! दुविहा पण्णत्ता, तं जहा - भवधारणिज्जा य उत्तरउव्विया य । तत्थ णं जेते भवधारणिज्जा ते णं समचउरंससंठिया पण्णत्ता । तत्थ णं जेते उत्तरवेउब्विया ते णं नाणासंठाणसंठिया पण्णत्ता । चत्तारि कसाया, चत्तारि सण्णा, छ लेस्साओ, पंच इंदिया, पंच समुग्धाया, सण्णीवि असण्णीवि, इत्थिवेदावि पुरिसवेदावि नो नपुंगवेया, 'पज्जत्तीओ अपज्जत्तीओ" पंच, दिट्ठी तिण्णि, तिष्णि दंसणा णाणीवि अण्णाणीव - जे नाणी ते नियमा तिण्णाणी, अण्णाणी भयणाए, दुविहे उवओगे, तिविहे जोगे, आहारो' णियमा छद्दिसि ओसण्णकारणं पडुच्च वण्णओ हालिहसुक्किलाई जाव" आहारमाहारें ति, उववाओ तिरियमणुस्सेसु, ठिती जहण्णेणं दस वाससहस्साई, उक्कोसेणं तेत्तीस सागरोवमाइं, दुविहावि मरांति, 'उव्वट्टित्ता नो नेरइएसु गच्छंति, तिरियमणुस्से सु जहासंभवं', नो देवेसु गच्छंति, ' दुगतिया दुआगतिया, परित्ता असंखेज्जा पण्णत्ता । से तं देवा । से तं पंचेंदिया । सेत्तं ओराला तसा " ॥ १३७. थावरस्स" णं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहणेणं अंतोमुहुत्तं, उवकोसेणं बावीसं वाससहस्साइं ठिती पण्णत्ता ॥ १३८. तसस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहणणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाई ठिती पण्णत्ता ॥ १. एतत् पदं 'तेसि णं भंते जीवाणं सरीरा किसंघयणी पण्णत्ता' एतस्य पाठस्य सूचकमस्ति । 'ता' प्रतौ अस्य पदस्य स्थाने एवं पाठोस्ति ''किसघयणी' । २. पहारू नेव संघयणमत्थि (क, ख, ग, ट) । ३. ‘क, ख, ग, ट' आदर्शेषु अस्य पदचतुष्टयस्य स्थाने 'जाव' इति पदं दृश्यते । ४. X ( क, ख, ट ) । ५. पज्जत्तापज्जत्तीओ (क, ख, ग ) ; पज्जत्ती अपज्जत्तीओ ( ट ) ; पज्जत्तीओ ५ अपज्ज (ar) I ६. अतः 'ता' प्रतौ भिन्नः पाठो दृश्यते - आहारो जहा नेरइयाणं ठिती वि । तेणं भंते जीवा मारणंतिय स समोअसमोह दोवि अनंतदव्वा तेउ वाउ विगलंदिय संमुच्छिम वज्जेहिं णेरइय वज्जे देववज्जे सेसेवि असंखाउवज्जे पज्जत्तएसु उव तेणं भंते जीवा कति दुआगतीया दुगतीया Jain Education International परि असं पसत्थे ओस्सण्णकारणं वण्णत्तो हालिद्द सुकिला गं सुब्भि रसतो अब महुराई फास मउय लहुय णिहाणि जाव आहारमाहाति उववातो जहा णेरतियाणं ठिती वि पण्णत्ता समणाउसो सेत्तं देवा सेत्तं तसा । ७. पण्ण० २८।२६ | ८. पञ्चमी स्थाने सप्तमी विभक्तिः । ६. अनन्तरमुद्धृत्य पृथिव्यम्बुवनस्पतिकायिकगर्भव्युत्क्रान्तिक सङ्ख्यात वर्षायुष्क तिर्यक् पञ्चेन्द्रियमनुष्येषु गच्छन्ति न शेषजीवस्थानेषु (मवृ) | १०. तसा पाणा (क, ख, ग, ट ) । ११. 'ता' प्रतौ १३७, १३८ सूत्रे नैव विद्येते । 'क, ख, ग, ट' आदर्शेषु अतः १४१ सूत्रपर्यन्तं त्रससूत्रं पूर्वं विद्यते, तदनन्तरं च स्थावरसूत्रमस्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy