________________
पढमा दुविहपडिवत्ती
२३५
१३२. ते णं भंते ! जीवा किं आहारसण्णोवउत्ता जाव नोसण्णोवउत्ता ? गोयमा ! सव्वेवि॥
१३३. ते णं भंते ! जीवा किं कण्हलेसा जाव अलेसा ? गोयमा ! सव्वेवि। सोइंदियोवउत्ता जाव नोइंदियोवउत्तावि, सत्त समुग्धाया, तं जहा-वेयणासमुग्घाए जाव' केवलिसमुग्धाए। सण्णीवि' नोसण्णी-नोअसण्णीवि, इत्थिवेयावि जाव अवेयावि, 'पंच पज्जत्ती पंच अपज्जत्ती" तिविहावि दिट्टी, चत्तारि दंसणा, णाणीवि अण्णाणीवि-जेणाणी ते अत्थेगतिया दुणाणी अत्थेगतिया तिणाणी अत्यंगतिया चउणाणी अत्थेगतिया एगणाणी जे दुण्णाणी ते नियमा आभिणिबोहियणाणी सूयणाणी य, जे तिण्णाणी ते आभिणिवोहियणाणी सुयणाणी ओहिणाणी य, अहवा आभिणिबोहियणाणी सुयनाणी मणपज्जवणाणी य, जे चउणाणी ते णियमा आभिणिबोहियणाणी सुयणाणी ओहिणाणी मणपज्जवणाणी य, जे एगणाणी ते नियमा केवलनाणी, एवं अण्णाणीवि दुअण्णाणी तिअण्णाणी । मणजोगीवि वइकायजोगीवि अजोगीवि । दुविहे उवओगे। आहारो छद्दिसिं 'उववाओ अहेसत्तम-तेउवाउ-असंखेज्जवासाउयवज्जेहि । ठिती जहण्णणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं । दुविहावि मरंति । उव्वट्टित्ता नेरइयाइसु जाव अणुत्तरोववाइएसु, अत्थेगतिया सिझंति 'बुज्झति मुच्चंति परिणिव्वायंति सव्वदुक्खाणं अंतं करेंति ॥
१३४. ते णं भंते ! जीवा कतिगतिया कतिआगतिया पण्णत्ता? गोयमा ! पंचगतिया चउआगतिया, परित्ता संखेज्जा पण्णत्ता । सेत्तं मणुस्सा ।। देव-पदं
१३५. से किं तं देवा ? देवा चउव्विहा पण्णत्ता, तं जहा-भवणवासी वाणमंतरा जोइसिया वेमाणिया। ‘एवं भेदो भाणियव्वो जहा पण्णवणाए"। ते समासओ दुविहा पण्णत्ता, तं जहा-पज्जत्तगा य अपज्जत्तगा य । तेसि णं तओ सरीरगा-वेउव्विए तेयए कम्मए । ओगाहणा दुविहा-भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जासा भवधारणिज्जा सा जहण्णणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं सत्त रयणीओ। तत्थ णं जासा १. सव्वेति (क) सर्वत्र ।
वज्जेहिं मणस्सेहि अकम्मभूमग-अंतरदीवग२. पण्ण० ३६।१।
असंखेज्जवासाउयवज्जेहिं देवेहिं सव्वेहिं । ३. सण्णी असण्णीवि (क) ।
६. सं० पा०-सिझंति जाव अंतं । ४. पंच पज्जत्ती (क); पंच पज्जत्तापज्जत्तीओ ७. पण्ण० १११३०-१३७ ।
(ख, ग); पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चा- ८. चिन्हाङ्कितपाठः वृत्त्याधारेण स्वीकृतः । पर्याप्तयः भाषामनःपर्याप्त्योरेकत्वेन विवक्षणात आदर्शेषु पाठसंक्षेपः भिन्नप्रकारेण वर्तते-से (मवृ)।
कि तं भवणवासी २ दसविहा पण्णत्ता तं जहा ५. स्वीकृतपाठस्याधारभूमिरस्ति 'ता' प्रतिः मलय- असुरा जाव थणिया सेत्तं भवणवासी। से कि गिरीयावृत्तिश्च । शेषेषु आदर्शेषु विस्तृतः पाठो तं वाणमंतरा २ देवभेदो भाणियव्वो (सव्वो वर्तते-उववातो नेरइएहिं अधेसत्तमवज्जेहिं भाणियव्वो-ग, ट) जाव (क, ख, ग, ट); तिरिक्खजोणिएहिं तेउवाउअसंखेज्जवासाउअ- भेदो जाव सव्वट्ठत्ति (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org