________________
२३४
जीवाजीवाभिगमे
१२६. से किं तं गब्भवक्कंतियमणुस्सा ? गब्भवक्कंतियमणुस्सा तिविहा पण्णत्ता, तं जहा - कम्मभूमगा अकम्मभूमगा अंतरदीवगा। ‘एवं मणुस्सभेदो भाणियव्वो जहा पण्णवणाए जाव' छउमत्था य केवली य" । ते समासओ दुविहा पण्णत्ता, तं जहा-पज्जत्तगा य अपज्जत्तगा य ।।
१३०. तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ? गोयमा ! पंच सरीरगा पण्णत्ता, तं जहा-ओरालिए जाव' कम्मए । सरीरोगाहणा जहण्णणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं तिण्णि गाउयाई। छच्चेव संघयणी, छच्चेव संठिया" ॥
१३१. ते णं भंते ! जीवा किं कोहक साई जाव लोभकसाई ? अकसाई ? गोयमा ! सव्वेवि ।
आधारो जधा बेंदियाणं उववातो वि णेर देव यते संक्षिप्तपाठस्य वाचना स्वीकृतवाचनातो तेउ वाउ असंखेज्जा उवज्जो अंतोमुहत्तं ठिति भिन्नास्ति। संक्षिप्त वाचनायां प्रज्ञापनायाः समोहता वि असमोमरन्ति कहिं ग णेर देवा
समर्पणमस्ति, तत्र च संहननसंस्थानादिद्वाराणि असंखेज्जाउवज्जेस दुआगतिया दुगतिया परि नैव विद्यन्ते । असं सेत्तं संमू।
१. पण्ण ० ११८४-१२७ । मलयगिरीयवृत्तिः--तेसि णं भंते ! शरीराणि । २. जाव अघक्खातो छउमत्था य केवली य (ता)। त्रीणि औदारिकतैजसकार्मणानि, अवगाहना ३. पण्ण० १२।१। जघन्यत: उत्कर्षतश्चाङ्गुलासंख्येयभागप्रमाणा, ४. छव्विहसंघयणा छव्विहसंठिता (ख); छविहसंहननसंस्थानकषायलेश्याद्वाराणि
यथा
संघयणा छस्संढाणा (ट); एवं गब्भ पंचेंदियद्वीन्द्रियाणां, इन्द्रियद्वारे पञ्चेन्द्रियाणि, सज्ञि- तिरियगमओ संघयणं संठाणं छव्विधं (ता)। द्वारवेदद्वारे अपि द्वीन्द्रियवत्, पर्याप्तिद्वारे ५. अतः ‘उववज्जति' पर्यन्तं 'ता' प्रतौ पाठभेदः उपर्याप्तयः पञ्च, दृष्टिदर्शनज्ञानयोगोपयोग
एवमस्ति-कोहकसाई ४ कसायी जाव द्वाराणि (यथा) पृथिवीकायिकानां, आहारो अकसायीवि किं आहारसण्णोवयुत्ता ४ यथा द्वीन्द्रियाणां, उपपातो नेरयिकदेवतेजोवा- णोसण्णो वयुत्ता जाव णोसण्णोवयुत्तावि कि य्वसङ्ख्यातवर्षायुष्कवर्जेभ्यः, स्थितिजघन्यत
कण्हलेस्सा ७ जाव अलेसावि कि सोतिदियोवउत्कर्षतोऽप्यन्तमहतप्रमाणा, नवरं जघन्यपदा- युत्ता ५ णोइंदियोवयुत्ता जाव णोइंदियोवयुदुत्कृष्टमधिकं वेदितव्यम्, मारणान्तिकसमुद्- तावि सत्त समुद्घाता सण्णीवि असण्णीवि घातेन समवहता अपि म्रियन्ते असमवहताश्च, णोसण्णी णोअसण्णीवि किं इत्थी वेदा ३ जाव अनन्तरमुढत्य नैरयिकदेवासङ्ख्येयवर्षायुष्क- अवेदगावि पज्जत्ती ५ अपज्जत्तीओ ५ दिट्री ३ वर्जेषु शेषेषु स्थानेषत्पद्यन्ते, अत एव गत्यागति- नाणीवि अण्णा णाणा ५ अण्णाणा ३ भयणाए द्वारे यागतिका द्विगतिकास्तिर्यग्मनुष्यगत्यपे- कि मणजोगि ३ अजोगि ४ उवयोग २ आधारो क्षया, 'परीत्ता' प्रत्येकशरीरिणोऽसङ्ख्येयाः, जहा बदियाणं उववातो अधेसत्तम तेउ वाउ प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! उपसंहार- असंखाउवज्जेहिं ठिती ३ पलि समोहा अस माह-'सेत्तं समुच्छिममणुस्सा'।
मरंति तेणं भंते अणंतरं उव्व कहि ग निरंतरं शेषेषु आदर्शेष संक्षिप्तः पाठो विद्यते, स च जाव सब्वठसिद्ध उववज्जति । १२५ सूत्रस्य पादटिप्पणे निर्दिष्टोस्ति । प्रती
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International