SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ पढमा दुविहपडिवत्ती २३३ १२४. से किं तं भुयपरिसप्पा ? भुयपरिसप्पा भेदो तहेव, चत्तारि सरीरा, ओगाहणा जहण्णणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं गाउयपुहत्तं । ठिती जहण्णेणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडी, सेसेसु ठाणेसु जहा उरपरिसप्पा, णवरं-दोच्चं पुढविं गच्छति । से तं भुयपरिसप्पा । से तं थलयरा ॥ १२५. से किं तं खहयरा ? खहयरा चउब्विहा पण्णत्ता, तं जहा-चम्मपक्खी तहेव' भेदो, ओगाहणाजहण्णेणं अंगुलम्स असंखेज्जइभागं, उक्कोसेणं धणुपुहत्तं, ठिती जहणणं अंतोम हत्तं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागो, सेसं जहा जलयराणं, णवरं--- तच्चं पूढवि गच्छंति जाव से तं खयरगब्भवक्कतियपंचेंदियतिरिक्खजोणिया। से तं तिरिक्खजोणिया ।। मणुस्स-पदं १२६. से किं तं मणुस्सा ? मणुस्सा दुविहा पण्णत्ता, तं जहा-समुच्छिममणुस्सा य गब्भवक्कंतियमणुस्सा य॥ १२७. कहि णं भंते ! संमुच्छिममणुस्सा संमुच्छंति ? गोयमा ! अंतो मणुस्सखेत्ते जाव' अंतोमुहुत्ताउया चेव कालं करेति ॥ १२८. तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ? गोयमा ! तिण्णि सरीरगा पण्णत्ता, तं जहा-ओरालिए तेयए कम्मए । 'संघयण-संठाण-कसाय-सण्णा-लेसा जहा" बेइंदियाणं, इंदिया पंच, समुग्घाया तिण्णि, असण्णी, णपुंसगा, अपज्जत्तीओ पंच, दिदिदंसण-अण्णाण-जोग-उवओगा जहा पुढविकाइयाणं, आधारो जहा बेइंदियाणं, उववातो नेरइय-देव-तेउ-वाउ-असंखाउवज्जो, अंतोमुहुत्तं ठिती, समोहतावि असमोहतावि मरंति, कहिं गच्छंति ? णेरइय-देव-असंखेज्जाउवज्जेसु, दुआगतिया दुगतिया, परित्ता असंखेज्जा पण्णत्ता समणाउसो' ! से तं समुच्छिममणुस्सा ।। १. जी० ११११३-११६ । पण्णवणाए तहा निरवसेसं भाणियव्वं जाव २. क्वचित्पुस्तकान्तरेऽवगाहनास्थित्योर्यथाक्रम छउमत्था य केवली य' इति पाठो विद्यते। संग्रहणिगाथे ६. पण्ण० १९८४ । जोयणसहस्स छग्गाउयाइ तत्तो य जोयणसहस्सं। ७. जी० ११८७ । गाउयपुहत्त भुयगे धणुयपुहत्तं च पक्खीसु ॥१॥ ८. जी० १०२८-३२। गभमि पुवकोडी तिण्णि य पलिओवमाइं . जी० ११८८। परमाउ। १०. असौ स्वीकृतपाठः 'ता' संकेतितादर्शस्य मलयउरभुयग पुवकोडी पलिय असंखेज्जभागो गिरीयवृत्तेश्चाधारण गहीतोस्ति । तयोः य ।।२।। क्वचित् साधारणो भेदोपि दृश्यते३. नवरं जाव (क, ख, ग, ट); मलयगिरीय- ता:-कति सरि ३ जधा पुढविका संघतण वत्तौ यावत् इति पदं व्याख्यातं नास्ति। संठाण कसा सण्णा लेसा जधा बेंदियाणं इंदिया ४. जी० ११११६। पंच समुग्धा ३ असणि णपंस भवे पज्जत्तीओ ४ ५. अतोने क, ख, ग, ट' आदर्शषु 'भेदो जहा दिदि अण्णाण जोग अयोगा जता पुढविका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy