SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २३२ जीवाजीवाभिगमे पंच समुग्घाया आइल्ला, सण्णी नो असण्णी, तिविहवेया', छपज्जत्तीओ छअपज्जत्तीओ, दिट्ठी तिविहावि, तिण्णि दंसणा, णाणीवि अण्णाणीवि-जे णाणी ते अत्थेगइया दुण्णाणी अत्थेगइया तिण्णाणी', जे दुण्णाणी ते नियमा आभिणिबोहियणाणी य सुयणाणी य, जे तिण्णाणी ते नियमा आभिणिवोहियणाणी सुयणाणी ओहिणाणी य, एवं अण्णाणीवि, जोगे तिविहे, उवओगे दुविहे, 'आहारो छद्दिसिं", 'उववाओ नेरइएहिं जाव' अहेसत्तमा, तिरिक्खजोणिएसु सव्वेसु असंखेज्जवासाउयवज्जेसु, मणुस्सेसु अकम्मभूमग-अंतरदीवगअसंखेज्जवासाउयवज्जेसु, देवेसु जाव सहस्सारो', ठिती जहण्णणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, दुविहावि मरंति, अणंतरं उव्वट्टित्ता ‘नेरइएसु जाव अहेसत्तमा, तिरिक्खजोणिएसु, मणुस्सेसु सव्वेसु, देवेसु जाव सहस्सारो'", च उगतिया चउआगतिया, परित्ता असंखेज्जा पण्णत्ता । से तं जलयरा ॥ १२०. से किं तं थलयरा ? थलयरा दुविहा पण्णत्ता, तं जहा-च उप्पया य परिसप्पा य ॥ १२१.से कि तं चउप्पया? चउप्पया चउव्विहा पण्णत्ता, तं जहा---एगखरा सो चेव भेदो जाव जे यावण्णे तहप्पगारा, ते समासओ दुविहा पण्णत्ता, तं जहा-पज्जतगा य अपज्जत्तगा य । चत्तारि सरीरा, ओगाहणा जहण्णेणं अंगुलस्स असंखेज्ज इभागं, उक्कोसेणं छ गाउयाइं, ठिती जहण्णणं अंतोम हुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं, णवरं-उव्वट्टित्ता नेरइएस चउत्थपुढवि ताव गच्छंति, सेसं जहा जलयराणं जाव चउगतिया चउआगतिया, परित्ता असंखिज्जा पण्णत्ता । से तं चउप्पया ॥ १२२. से किं तं परिसप्पा ? परिसप्पा दुविहा पण्णत्ता, तं जहा-उरपरिसप्पा य भयपरिसप्पा य॥ १२३. से किं तं उरपरिसप्पा ? उरपरिसप्पा तहेव आसालियवज्जो भेदो भाणियव्वो। सरीरा चत्तारि । ओगाहणा जहण्णणं अंगुलस्स असंखेज्ज इभाग, उक्कोसेणं जोयणसहस्सं । ठिती जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी, उव्वट्टित्ता नेरइएसु जाव पंचम पुढविं ताव गच्छंति, तिरिक्खमणुस्सेसु सव्वेसु, देवेसु जाव सहस्सारो, सेसं जहा जलयराणं जाव च उगतिया चउआगतिया, परिता असंखेज्जा । से तं उरपरिसप्पा ॥ १. तिविहा वेता वि (क); तिविह वेता (ख); ८. जी० १।१०३; स्थल चरगर्भव्युत्क्रान्तिकानां तिविधा वेदादि (ट); त्रिविधवेदापि (म)। भेदोपदर्शक सूत्रं यथा समूच्छिमस्थलचराणां २. तिणाणि (क, ख)। (मवृ)। ३. आधारो जधा बेदियाणं (ता)। ६. जी०१।१०५-१०६, १११, नवरमत्रासालिका ४. अत्र केष चित्पदेषु पञ्चमी केषचिच्च पञ्च- न वक्तव्या, सा हि संमूच्छिमैव न गर्भव्यूतम्यर्थे सप्तमी। क्रान्तिका, तथा महोरगसूत्रे 'जोयणसयंपि ५. द्रष्टव्यं प्रज्ञापनाया: ६८८ सूत्रम् । जोयणसयपुहुत्तियावि जोयण सहस्सं पि' इत्येत६. उववा असंखेज्जवासाउयवज्जो जाव सहस्सारो दधिकं वक्तव्यं, शरीरादिद्वारकदम्बक सूत्रं तु चतुसुवि गतीसु (ता)। सर्वत्रापि गर्भव्युत्क्रान्तिकजलचराणामिव, ७. जाव सहस्सारा ताव गच्छंति (ता)। नवरमवगाहनास्थित्युद्वर्तनासु नानात्वम् (मवृ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy