________________
पएसि-कहाणगं
२०३
समणं वंदइ नमसइ, जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए ।
७८१. तए णं केसी कुमार-समणे पएसिं राय एवं वयासी-मा णं तुमं पएसी ! पुवि रमणिज्जे भवित्ता पच्छा' अरमणिज्जे भविज्जासि, जहा-से वणसंडेइ वा, गट्टसालाइ वा, इक्खुवाडेइ वा, खलवाडेइ वा ॥
७८२. कहं णं भंते ! 'वणसंडे पुवि रमणिज्जे भवित्ता पच्छा अरमणिज्जे भवति ? पएसी ! - जया णं वणसंडे पत्तिए पुप्फिए फलिए हरियगरेरिज्जमाणे सिरीए अईव-अईव उवसोभेमाणे चिट्ठइ, तया णं वणसंडे रमणिज्जे भवति। जया णं वणसंडे नो पत्तिए नो पुप्फिए नो फलिए नो हरियगरेरिज्जमाणे णो सिरीए अईव-अईव उवसोभेमाणे चिट्ठइ तया णं जुण्णे झडे' परिसडिय-पंडुपत्ते सुक्करुक्खे इव मिलायमाणे चिट्ठइ, तया णं वणसंडे णो रमणिज्जे भवति ॥
७८३. [कहं णं भंते ! णटसाला पूवि रमणिज्जा भवित्ता पच्छा अरमणिज्जा भवति ? पएसी! ?] जया णं णसाला गिज्जइ वाइज्जइ नच्चिज्जइ अभिणिज्जइ हसिज्जइ रमिज्जइ, तया णं णटटसाला रमणिज्जा भवइ । जया णं णटटसाला णो गिज्जइ" •णो वाइज्जइ णो नच्चिज्जइ णो अभिणिज्जइ णो हसिज्जइ° णो रमिज्जइ, तया णं णसाला अरमणिज्जा भवइ॥
तिक्खुत्तो आयाहिण-पयाहिणं करेइ, वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-सहहामि णं भंते! निम्गंथं पावयणं । पत्तियामि णं भंते ! निग्गथं पावयणं । रोएमि णं भंते ! निग्गंथं पावयणं । अब्भठेमि णं भंते ! निग्गंथं पावयणं । एवमेयं भंते ! निग्गंथं पावयणं । तहमेयं भंते ! निग्गंथं पावयणं । अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! जंणं तुब्भे वदह त्ति कट्ट वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासीजहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा उग्गपुत्ता भोगा जाव-सू० ६८८ इभा इब्भपुत्ता चिच्चा हिरण्णं, एवं-धणं धन्नं बलं वाहणं कोसं कोटागारं पुरं अंतेउरं, चिच्चा विउलं धण-कणग-रयणमणि-मोत्तिय-संख-सिल-प्पवाल-संतसार-सावएज्ज, विच्छडित्ता विगोवइत्ता, दाणं दाइयाणं परिभाइत्ता, मंडा भवित्ता णं अगाराओ अणगारियं पव्वयंति, णो खल अहं तहा संचाएमि चिच्चा हिरणं, एवं-धणं धन्नं बलं वाहणं कोसं कोट्रागारं पूरं अंतेउरं, चिच्चा विउलं धण-कणग-रयणमणि - मोत्तिय - संख-सिल-प्पवाल-संतसार-सावएज्जं, विच्छत्तिा विगोवइत्ता, दाणं दाइयाणं परिभाइत्ता, मंडे भवित्ता णं अगाराओ अणगारियं पव्व इत्तए, अहं णं देवाणप्पियाणं अंतिए चाउज्जामियं गिहिधम्म पडिवज्जिस्सामि । तए णं से पएसी राया केसिस्स कुमार-समणस्स अंतिए चाउज्जामियं गिहिधम्म उवसंपज्जित्ताणं विहरति ।
तए णं पएसी राया केसि कुमार-समणं वंदइ नमसइ, जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए। १. पच्छा मा (क, ख, ग, घ, च, छ) ।
५.७८३, ७८४, ७८५ : कोष्ठकतिपाठः पूर्व२. सं० पा०-भंते ! वणसंडे।
___ सूत्रक्रमेण पूरितोस्ति । ३. डोडे (क, ख, ग, घ); झाडे (च, छ) । ६. वइगिज्जइ (च, छ)। ४. वणे (क, च, छ) ।
७. सं० पा०-गिज्जइ जाव णो रमिज्जइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org