SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं देवाप्पियाणं वामं वामेणं' दंडं दंडेणं पडिकूलं पडिकूलेणं पडिलोमं पडिलोमेणं विवच्चासं विवच्चासेणं° वट्टिए, तं सेयं खलु मे कल्लं पाउप्पभायाए रयणीए फुल्लुप्पल-कमलकोमलुम्मिलियम्म अहापंडुरे पभाए रत्तासोगपगास- किं सुय-सुयमुह- गुंजद्धरागसरिसे कमलागर - लिणिसंडबोहए उद्वियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते अंतेउरपरियालसद्धि संपरिवुडस्स' देवाणुप्पिए वंदित्ता नमंसित्ता एतमट्ठे भुज्जो - भुज्जो सम्मं farer खामित्त त्ति कट्टु जामेव दिसि पाउब्भूए तामेव दिसिं पडिगए ॥ एसिस्स खामणा - पदं २०२ ७७८. तणं से पएसी राया कल्लं पाउप्पभायाए रयणीए' 'फुल्लुप्पल-कमलकोमलुम्मिलियम्मि अहापंडुरे पभाए रत्तासोगपगास - किंसुय- सुयमुह-गुंजद्ध रागसरिसे कमलागर - णलिणिसंडवोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे° तेयसा जलते हट्टतुट्ठ • चित्तमादिए पीइमणे परमसोमणस्सिए हरिसवस - विसप्पमाण° हियए जहेव कूणिए तहेव' निग्गच्छइ - अंतेउर - परियालसद्ध संपरिवुडे, पंचविहेणं अभिगमेण ' ' अभिगच्छइ, [ तंजहा - सचित्ताणं दव्वाणं विओसरणयाए, अचित्ताणं दव्वाणं अविओसरणयाए, एगसाडियं उत्तरासंगकरणेणं, चक्खुप्फासे अंजलि पग्गहेणं, मणसो एगत्तीभावकरणेणं ] । केसि कुमार-समणं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता' वंदइ नमंसइ, एयमट्ठ भुज्जो - भुज्जो सम्मं विणएणं खामेइ || चाउज्जामधम्म- कहण-पदं ७७. तणं केसी कुमार-समणे पएसिस्स रण्णो सूरियकंतप्पमुहाणं देवीणं तीसे य महतिमहा लियाए महच्च परिसाए' 'चाउज्जामं° धम्मं परिकहे ' ॥ रमणिज्ज-अरमणिज्ज-पदं ७८०. तए" णं से पएसी राया धम्मं सोच्चा निसम्म उठाए उट्ठेति केसि कुमार १. सं० पा० – वामेणं जाव वट्टित्ता । २. परिवुडस्स (क, ख, ग, च) । ३. सं० पा० - रयणीए जाव तेयसा । ४. सं० पा०-- हट्ठ जाव हियए । ५. ओ० सू० ६३-७० । १०. केशिस्वामिना प्रदेशिराजस्य चातुर्यामः धर्मः कथितः । ( द्रष्टव्यं सू० ७७६ ) प्रदेशिराजेन च देशरूपेण चातुर्यामः धर्मः स्वीकृतः । ( द्रष्टव्यं सू० ७९६ ) किन्तु अत्र तत्स्वीकारस्य नास्ति कश्चिदुल्लेखः । ७६६ सूत्रे 'पुव्यि पिणं मए के सिस्स कुमार-समणस्स अंतिए थूलए पाणाइवाए पच्चक्खाए' इत्यादि उल्लिखितमस्ति किन्तु इह नास्ति तस्योल्लेख:, तेनेति प्रतीयतेसौ पाठः संक्षिप्तपद्धत्या त्रुटितो जातः । प्रकरणानुसारेणात्र इत्थं पाठो युज्यते - तए णं सा महतिमहालिया महच्चपरिसा केसिस्स कुमार-समणस्स अंतिए धम्मं सोच्चा निसम्म जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । ६. सं० पा० - अभिगमेणं जाव वंदइ । ७. कोष्ठकवर्तिपाठः व्याख्यांशः प्रतीयते । ८. सं० पा० - महच्चपरिसाए जाव धम्मं । ६. राय० सू० ६६३ । तणं से एसी राया केसिस्स कुमार-समणस्स अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठचित्तमाणंदिए पीइम परमसोमणस्सिए हरिसवसविसप्पमाणहियए उट्ठाए उट्ठेइ, उट्ठेत्ता केसि कुमार-समणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy