SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ १९८ रायपसेणइयं अह णं से पुरिसे तं पईवं इड्डरएणं पिहेज्जा, तए णं से पईवे तं इडुरयं अंतो-अंतो ओभासेइ उज्जोवेइ तावेति पभासेइ, णो चेव णं इड्डुरगस्स बाहिं, जो चेव णं कूडागारसालं, णो चेव णं कूडागारसालाए वाहिं । एवं--गोकिलिंजेणं' 'पच्छियापिडएणं गंडमाणियाए'२ 'आढएणं अद्धाढएणं पत्थएणं अद्धपत्थएणं कुलवेणं अद्धकुलवेणं चाउब्भाइयाए अट्ठभाइयाए सोलसियाए बत्तीसियाए चउसट्टियाए" अहं णं से पुरिसे तं पईवं दीवचंपएणं पिहेज्जा । तए णं से पदीवे दीवचंपगस्स अंतो-अंतो ओभासेति उज्जोवेइ तावेति पभासेइ, नो चेव णं दीवचंपगस्स बाहिं, नो चेव णं चउसट्ठियाए बाहिं णो चेव णं कूडागारसालं, णो चेव णं कूडागारसालाए बाहिं । एवामेव पएसी ! जीवे वि जं जारिसयं पुव्वकम्मनिबद्धं बोंदि णिव्वत्तेइ तं असंखेज्जेहिं जीवपदेसेहिं सचित्तीकरेइ-खुड्डियं वा महालियं वा। तं सदहाहि णं तुमं पएसी ! जहा--अण्णो जीवो 'अण्णं सरीरं, नो तज्जीवो तं सरीरं° ॥ कुल-परपरागयादाट-अच्छडण-पद ७७३. तए णं पएसी राया केसि कुमार-समणं एवं वयासी-एवं खलु भंते ! मम अज्जगस्स एस सण्णा' 'एस पइण्णा एस दिट्ठी एस रुई एस हेऊ एस उवएसे एस संकप्पे एस तुला एस माणे एस पमाणे एस° समोसरणे, जहा-तज्जीवो तं सरीरं, नो अण्णो जीवो अण्णं सरीरं। तयाणंतरं च णं ममं पिउणो वि एस सण्णा' 'एस पइण्णा एस दिट्ठी एस रुई एस हेऊ एस उवएसे एस संकप्पे एस तुला एस माणे एस पमाणे एस समोसरणे, जहा-तज्जीवो तं सरीरं, नो अण्णो जीवो अण्णं सरीरं ।। तयाणंतरं मम वि एस सण्णा" 'एस पइण्णा एस दिट्ठी एस रुई एस हेऊ एस उवएसे एस संकप्पे एस तुला एस माणे एस पमाणे एस समोसरणे, जहा-तज्जीवो तं सरीरं, नो अण्णो जीवो अण्णं सरीरं । तं नो खलु अहं बहुपुरिसपरंपरागयं कुलपिस्सियं दिष्टुिं छड्डेस्सामि ।। अयहारग-दिळंत-पदं ७७४. तए णं केसी कुमार-समणे पएसिरायं एवं वयासी-मा णं तुमं पएसी ! पच्छाणुताविए भवेज्जासि, जहा व से पुरिसे अयहारए । के णं भंते ! से अयहारए ? पएसी ! से जहाणामए-केइ पुरिसा अत्थत्थी अत्थगवेसी अत्थलुद्धगा अत्थकंखिया अत्थपिवासिया अत्थगवेसणयाए विउल पणियभंडमायाए सुबहुं भत्तपाण-पत्थयणं गहाय एगं महं अगामियं छिण्णावायं दीहमद्धं अडविं अणुपविट्ठा । तए णं ते पुरिसा तीसे अगामियाए" 'छिण्णावायाए दीहमद्धाए° अडवीए कंचि देसं १. ४ (क, ख, ग, घ, च, छ)। ५. सं० पा०-एस सण्णा जाव समोसरणे । २. गंडमाणियाए पच्छिपिंडएणं (क,च); गंडमा- ६.सं० पा०–एस सण्णा । णियाए पडिपिडएणं (ख,ग); गंडमाणियाए ७.सं० पा०-एस सण्णा जाव समोसरणे । पिच्छिपिडिएणं (छ)। ८. छंड्डिस्सामि (च)। ३. x (क, ख, ग, घ, च, छ) । ६. अकामियं (क, ख, ग, घ, च, छ) । ४. सं० पा०-~-जीवो तं चेव । १०. सं० पा०-अगामियाए जाव अडवीए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy