SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १९४ रायपसेणइयं फालियं करेइ, सव्वतो समंता समभिलोएइ, नो चेव णं तत्थ जोइं पासइ। तए णं से पुरिसे तंसि कळंसि दुहाफालिए वा' •तिहाफालिए वा चउहाफालिए वा° संखेज्जहाफालिए वा जोइं अपासमाणे संते तंते परिस्संते निविण्णे समाणे परसुं एगते एडेइ, परियरं मुयइ, मुइत्ता एवं वयासी–अहो ! मए तेसिं पुरिसाणं असणे नो साहिए त्ति कटु ओहयमणसंकप्पे चिंतासोगसागरसंपविठे' करयलपल्लत्थमुहे' अट्टज्झाणोवगए भूमिगयदिट्टिए झियाइ। तए णं ते पुरिसा कट्ठाई छिदंति, जेणेव से पुरिसे तेणेव उवागच्छंति, तं पुरिसं ओहयमणसंकप्पं 'चिंतासोगसागरसंपविट्ठ करयलपल्लत्थमुहं अट्टज्झाणोवगयं भूमिगयदिद्वियं झियायमाणं पासंति, पासित्ता एवं वयासी-किं णं तुमं देवाणु प्पिया ! ओहयमणसंकप्पे' चिंतासोगसागरसंपविढे करयलपल्लत्थमुहे अट्टज्झाणोवगए भूमिगयदिहिए' झियायसि ? तए णं से पूरिसे एवं वयासी-तुब्भे णं देवाणुप्पिया ! कट्ठाणं अडवि अणुपविसमाणा' मम एवं वयासी--अम्हे णं देवाणुप्पिया ! कट्ठाणं अडवि •पविसामो, एत्तो णं तुम जोइभायणाओ जोइं गहाय अम्हं असणं साहेज्जासि। अह तं जोइभायणे जोई विज्झवेज्जा, तो णं सुमं कट्टाओ जोइं गहाय अम्हं असणं साहेज्जासि त्ति कटु कट्टाणं अडवि अणु-पविट्ठा। तए णं अहं तओ मुहुत्तंतरस्स तुब्भं असणं साहेमि त्ति कटु जेणेव जोइभायणे तेणेव उवागच्छामि जाव झियामि।। तए णं तेसिं पुरिसाणं एगे पुरिसे छेए दक्खे पत्तठे 'कुसले महामई विणीए विण्णाणपत्ते उवएसलद्धे ते पुरिसे एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! ण्हाया कयबलिकम्मा' 'कयकोउयमंगलपायच्छित्ता हव्वमागच्छेह जा णं अहं असणं साहेमित्ति कटु परियरं बंधइ, परसुं गिण्हइ, सरं करेइ, सरेण अरणि महेइ, जोइं पाडेइ, जोई संधुक्खेइ, तेसिं पुरिसाणं असणं साहेइ। तए णं ते पुरिसा पहाया कयबलिकम्मा" 'कयकोउयमंगल°-पायच्छित्ता जेणेव से पुरिसे तेणेव उवागच्छंति। तए णं से पुरिसे तेसिं पुरिसाणं सुहासणवरगयाणं तं विउलं असणं पाणं खाइमं साइमं उवणेइ । तए णं ते पुरिसा तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा वीसाएमाणा" •परिभुजेमाणा परिभाएमाणा एवं च णं° विहरंति । जिमियभुत्तुत्तरागया वि य णं १. सं० पा०-दुहाफालिए वा णाव संखेज्जहा। २. सागरं पविठे (घ)। ३. पल्हत्थमुहे (क)। ४. सं० पा०_मणसकप्पं जाव झियायमाणं । ५. सं० पा०-मणसंकप्पे जाव झियायसि । ६. अणुपविट्ठा समाणा (घ)। ७. सं० पा०-अडवि जाव पविट्ठा। ८. सं० पा०-पतठे जाव उवएसलद्धे । ६. सं०पा०—कयबलिकम्मा जाव हव्वमागच्छेह । १०. सं० पा०-कयबलिकम्मा जाव पायच्छित्ता। ११. सं० पा०-वीसाएमाणा जाव विहरंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy