SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ एसि-कहाणगं १९३ atar - इor - सेट्ठि- सेणावइ - सत्यवाह - मंति- महामंति- गणग दोवारिय- अमच्च- चेडपीढमद्द-नगर-निगम- दूय- संधिवालेहिं सद्धि संपरिवुडे विहरामि । तए णं ममं णगरगुत्तिया ससक्खं सहोढं सलोद्दं सगेवेज्जं अवउडगबंधणबद्धं चोरं उवणेंति । तए णं अहं तं पुरिसं सव्वतो समंता समभिलोएमि, नो चेव णं तत्थ जीवं पासामि । तणं अहं तं पुरिसं दुहा फालियं करेमि, करेत्ता सव्वतो समंता समभिलोएम, नो चेवणं तत्थ जीव पासामि । एवं तिहा चउहा संखेज्जहा फालियं करोमि, करेत्ता सव्वतो समता समभिलोएम, णो चेव णं तत्थ जीवं पासामि । इणं भंते! अहं 'तंसि पुरिसंसि', दुहा वा तिहा वा चहा वा संखेज्जहा वा फालियंमि जीवं पासंतो, तो णं अहं सद्दहेज्जा' पत्तिएज्जा रोएज्जा जहा - अण्णो जीवो अण्ण सरीरं, नो तज्जीवो तं सरीरं । जम्हाणं भंते! अहं तंसि दुहा वा तिहा वा चउहा वा संखेज्जहा वा फालियंमि जीवन पासामि, तम्हा सुपतिट्ठिया मे पइण्णा जहा - तज्जीवो तं सरीरं, "नो अण्णो जीव अण्णं सरीरं ॥ मूढ-कट्ठहारय-पदं ७६५, तए णं केसी कुमार-समणे पएस रायं एवं वयासी -- मूढतराए णं तुमं पएसी ! ताओ तुच्छतराओ । के णं भंते ! तुच्छतराए ? पएसी ! से जहाणामए - केइ पुरिसा वणत्थी वणोवजीवी वणगवेसणयाए जोइंच जोईभायणं च गहाय कट्ठाणं अडवि अणुपविट्ठा । तए णं ते पुरिसा तीसे अगामियाए छिण्णावायाए दीहमद्धाए अडवीए कंचि देसं अणुपत्ता समाणा एगं पुरिसं एवं वयासी - अम्हे णं देवाणुप्पिया ! कट्ठाणं अडवि पविसामो एत्तो णं तुमं जोइभायणाओ जोई गहाय अम्हं असणं साहेज्जासि । अह तं जोभा जोई विज्झवेज्जा, तो' णं तुमं कट्ठाओ जोई गहाय अम्हं असणं साहेज्जासित कट्टु कट्ठा अवि अणुपविट्ठा । - तणं से पुरिसे तओ मुहुत्तंतरस्स तेसि पुरिसाणं असणं साहेमि त्ति कट्टु जेणेव जोतिभायणे तेणेव उवागच्छइ, जोइभायणे जोई विज्झायमेव पासति । तणं से पुरिसे जेणेव से कट्ठे तेणेव उवागच्छइ, उवागच्छित्ता तं कट्ठे सव्वओ समंता समभिलोएति, नो चेव णं तत्थ जोइं पासति । तणं से पुरिसे परियरं बंधइ, फरसुं गेव्हइ, तं कट्ठे दुहा फालियं करेइ, सव्वतो समंता समभिलोएइ, णो चेव णं तत्थ जोइं पासइ । एवं 'तिहा चउहा' संखेज्जहा वा १. पालियं (च, छ) । २. सं० पा०—करेमि णो । ३. तंपुरिसं (क, च, छ) । ४. पासं (क, ख, ग, घ, च, छ) । ५. सं० पा० सद्दहेज्जा तं चेव । Jain Education International ६. सं० पा० - सरीरं तं चैव । ७. अकामिया (क, ख, ग, घ ) ; अकामयाए (च, छ) ; सं० पा० – अगामियाए जाव किंचि । ८. एत्तो (क); पुत्ता ( च, छ) । ६. सं० पा० एवं जाव संखेज्जहा । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy