SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सि-कहाण १८३ ७४१. से किं तं उग्गहे ? उग्गहे दुविहे पण्णत्ते, जहा नंदीए जाव' से तं धारणा । तं आभिणिबोहियाणे || ७४२. से किं तं सुयणाणं ? सुयणाणं दुविहं पण्णत्तं तं जहा - अंगपविट्ठ च अंगबाहिरगं च सव्वं भाणियव्वं जाव' दिट्टिवाओ ।। ७४३. से किं तं ओहिणाणं ? ओहिणाणं दुविहं पण्णत्तं तं जहा - भवपच्चइयं च, खओवसमियं च जहा नंदीए ॥ ७४४. " से किं तं मणपज्जवणाणे ? मणपज्जवणाणे दुविहे पण्णत्ते, तं जहाउज्जुमईयविउलमई य' ॥ ७४५. " से किं तं केवलणाणं ? केवलणाणं दुविहं पण्णत्तं तं जहा - भवत्थकेवलगाणं च सिद्ध केवलणाणं च । ७४६. तत्थ णं जेसे आभिणिबोहियणाणे, से णं ममं अस्थि । तत्थ णं जेसे सुयणाणे, सेविय ममं अस्थि । तत्थ णं जेसे ओहिणाणे, से वि य ममं अस्थि । तत्थ णं जेसे मणपज्जवणाणे, सेवि य ममं अस्थि । तत्थ णं जेसे केवलणाणे, से णं ममं नत्थि, से णं अरहंताणं भगवंताणं । इच्चेएणं पएसी ! अहं तव चउव्विहेणं छाउमत्थि एणं णाणेणं इमेयारूवं अज्झत्थियं' चितियं पत्थियं मणोगयं संकप्पं समुप्पण्णं जाणामि पासामि || ७४७. तणं से एसी राया केसि कुमार - समणं एवं वयासी - अह णं भंते ! इहं उवविसामि ? पएसी ! साए उज्जाणभूमीए तुमं सि चेव जाणए । जीव- सरीर अण्णत्त-पदं ७४८. तए णं से पएसी राया चित्तेणं सारहिणा सद्धि केसिस्स कुमार-समणस्स अदूरसामंते उवविसइ, केसि कुमार-समणं एवं वयासी - तुब्भं णं भंते ! समणाणं णिग्गंथाणं एस" सण्णा एस पइण्णा" एस दिट्ठी एस रुई एस हेऊ एस उवएसे एस संकप्पे एस तुला एस माणे 'एस पमाणे एस समोसरणे, जहा - अण्णो जीवो अण्णं सरीरं, णो तं जीवो तं सरीरं ? ॥ ११२ ७४६. तए णं केसी कुमार-समणे पएस रायं एवं वयासी - पएसी ! अम्हं समणाणं णिग्गंथाणं एस सण्णा" एस पइण्णा एस दिट्ठी एस रुई एस हेऊ एस उवएसे एस संक एस तुला एस माणे एस पमाणे एस समोसरणे, जहा - अण्णो जीवो अण्णं सरीरं, णो 'तं जीवो" तं सरीरं ॥ १. नंदी सू० ४०-४६ । २. नंदी सू० ७३-१२६ । ३. सं० पा०-- ओहिणाणं भवपच्चइयं खओवस मियं । ४. नंदी सू० ७-२२ । ५. सं० पा० - मणपज्जवणाणे । ६. नंदी सू० २३-२५ । ७. सं० पा० तहेव केवलणाणं सव्वं भाणियव्वं । Jain Education International ८. नंदी सू० २७-३३ । ६. सं० पा० – अज्झत्थियं जाव समुप्पण्णं । १०. एसा (छ) । ११. पण्णा (क, ख, ग, घ, च, छ) । १२. x ( क, ख, ग, घ, च) । १३. सं० पा० - एस सण्णा जाव एस समोसरणे । १४. तज्जीवो (क, ख, ग, घ, च) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy