________________
रायपसेणइयं
देवाणुप्पिया ! पएसिस्स रण्णो धम्ममाइक्खेज्जा । बहुगुणतरं खलु होज्जा पएसिस्स रण्णो, तेसि च बहूणं दुपय- चउप्पय-मिय- पसु पक्खी - सिरीसवाणं, तेसिं च बहूणं समण-माहणभिक्खुयाणं, तं जइ णं देवाणुप्पिया ! पए सिस्स रण्णो धम्ममाइक्खेज्जा बहुगुणतरं होज्जा सयस्स वि य णं जणवयस्स ||
१७८
केसिस्स पडिवयण-पदं
७१६. तए णं केसी कुमार - समणे चित्तं साराह एवं वयासी - एवं खलु चउहि ठाणेहि चित्ता ! जीवे' केवलिपण्णत्तं धम्मं नो लभेज्ज सवणयाए, तं जहा - आरामगयं वा उज्जाणगयं वा समणं वा माहणं वा णो अभिगच्छइ णो वंदइ णो णमंसइ णो सक्कारेइ णो सम्माणेइ णो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेइ, नो अट्ठाई ऊ पसिणा कारणाई वागरणाई पुच्छइ । एएण वि ठाणेणं चित्ता ! जीवे' केवलि - पण्णत्तं धम्मं नो लभइ सवणयाए ।
उवस्सयगयं समणं वा माहणं वा णो अभिगच्छइ णो वंदइ णो णमंसइ णो सक्कारेइ णो सम्माणेइ णो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेइ, नो अट्ठाई हेऊई पसिणाई कारणाई वागरणाई पुच्छइ । एएण वि ठाणेणं चित्ता ! जीवे केवलिपण्णत्तं धम्मं नो
लभइ सवणयाए ।
गोयरग्गगयं * समणं वा माहणं वा णो अभिगच्छइ णो वंदइ णो णमंसइ णो सक्कारेइ णो सम्माणेइ णो कल्लाणं मंगलं देवयं चेइयं° पज्जुवासेइ णो विउलेणं असणपाणखाइमसाइमेणं पडिलाइ, नो अट्ठाई' हेऊई पसिणाई कारणाई वागरणाइं° पुच्छइ । एएणवि ठाणे चित्ता ! जीवे केवलिपण्णत्तं धम्मं नो लभइ सवणयाए । जत्थ वि य णं समणेण वा माहणेण वा सद्धि अभिसमागच्छइ तत्थ 'वि य" णं हत्थेण वा वत्थेण वा छत्तेण वा अप्पाणं आवरित्ता चिट्ठइ, नो अट्ठाई' 'हेऊई पसिणाई कारणाई वागरणाई° पुच्छइ । एएण वि ठाणेणं चित्ता ! जीवे केवलिपण्णत्तं धम्मं नो लभइ सवणयाए ।
एएहिं च णं चित्ता ! चउहि ठाणेहि जीवे केवलिपण्णत्तं धम्मं लभइ सवणयाए, तं जहाआरामगयं वा उज्जाणगयं वा समणं वा माहणं वा अभिगच्छइ वंदइ नमसइ" सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेइयं° पज्जुवासेइ, अट्ठाई" हेऊई पसिणाई कारणाइं
१. जीवा (क, छ) ।
२. जीवा (छ) ।
३. सं० पा० - समणं वा तं चैव जाव एएन । ४. वृत्तिकृता 'प्रातिहारेण पीठफलकादिना नामन्त्रयतीत्यादि तृतीयम्, गोचरगतं न अशनादिना प्रतिलाभयति - इत्यादि चतुर्थम्' कारणं स्वीकृतं तथा 'यत्रापि श्रमणः साधुः माहनः -- परमगीतार्थः श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण वाऽऽत्मानमावृत्य न
Jain Education International
तिष्ठति इदं प्रथमं कारणम्', एवं मूलपाठलब्ध धर्माऽश्रवणस्य चतुर्थं कारणं धर्मश्रवणस्य प्रथमकारणत्वेन निर्दिष्टम् ।
५. सं० पा० - माहणं वा जाव पज्जुवासेइ । ६, ६. सं० पा० - अट्ठाई जाव पुच्छइ । ७. x (क, च, छ) । ८. X ( क, च, छ) ।
१०. सं० पा०—–नमंसइ जाव पज्जुवासेइ । ११. सं० पा०-- -- अट्ठाई जाव पुच्छइ ।
For Private & Personal Use Only
www.jainelibrary.org