________________
पएसि-कहाणगं
१७७
जीवियारिहं पीइदाणं दलयइ, दलइत्ता पडिविसज्जेइ, कोडंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया' ! चाउग्घंटे आसरहं जुत्तामेव उवट्ठवेह', 'उवद्ववेत्ता एयमाणत्तियं पच्चप्पिणह ॥
७१५. तए णं ते कोडुबियपुरिसा' 'तहेव पडिसुणित्ता खिप्पामेव सच्छत्तं सज्झयं जाव' उवद्ववेत्ता तमाणत्तियं पच्चप्पिणंति ॥
७१६. तए णं से चित्ते सारही कोडंबियपुरिसाणं अंतिए एयमढं सोच्चा निसम्म हतुटु'- चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण हियए हाए कयबलिकम्मे •कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवरपरिहिते अप्पमहग्घाभरणालं कियसरीरे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चाउग्घंटं आसरहं दुरुहइ, दुरुहित्ता सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगर-वंदपरिखित्ते सेयवियाणगरीए मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव मियवणे उज्जाणे जेणेव केसी कुमार-समणे तेणेव उवागच्छइ, उवागच्छित्ता केसिकुमार-समणस्स अदरसामंते तुरए णिगिण्हइ, रहं ठवेइ, ठवेत्ता रहाओ पच्चोरुहति, पच्चोरुहित्ता जेणव केसी कुमार-समणे तेणेव उवागच्छइ, उवागच्छित्ता केसि कुमार-समणं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता णच्चासण्णे णातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे पंजलिउडे विणएणं पज्जुवासइ॥ चाउज्जाम-धम्मदेसणा-पदं
७१७. तए णं से केसी कुमार-समणे चित्तस्स सारहिस्स तीसे महतिमहालियाए महच्चपरिसाए चाउज्जामं धम्मं कहेइ, तं जहा-सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिण्णादाणाओ वेरमणं, सव्वाओ परिग्गहाओ वेरमणं । तए णं सा महतिमहालिया महच्चपरिसा केसिस्स कुमार-समणस्स अंतिए धम्म सोच्चा निसम्म जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया ॥ चित्तस्स निवेदण-पदं
७१८. तए णं से चित्ते सारही केसिस्स कुमार-समणस्स अंतिए धम्म सोच्चा निसम्म हट्ठतु?:- चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए उदाए उठेइ, उठेत्ता केसि कुमार-समणं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-एवं खलु भंते ! अम्हं पएसी राया अधम्मिए जाव' सयस्स वि जणवयस्स नो सम्मं करभरवित्ति पवत्तेइ, तं जइ णं
१. द्रष्टव्यं ६८१ सूत्रम्।
चडगरेणं तं चेव जाव पज्जुवासइ । धम्मकहाए २. सं० पा०-उवट्ठवेह जाव पच्चप्पिणह ।
जाव तए थे। ३. सं० पा०-कोडुंबियपुरिसा जाव खिप्पामेव। ७. आरुहित्ता (क); रुहित्ता (ख, ग, घ, च) ४. राय० सू० ६८२।
८. सं० पा०-हट्ठतु? तेहव एवं । ५. सं० पा०-हट्टतुट जाव हियए।
६. राय० सू० ६७१। ६. सं० पा०–कयबलिकम्मे जाव सरीरे जेणेव १०. करभरपवृत्ति (क); 'पवित्ति (ख, ग, घ,
चाउग्घंटे जाव दुरुहित्ता सकोरेंट महया भड- च, छ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org