SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १७६ रायपसेणइयं एगतं अवक्कमंति, अवक्कमित्ता अण्णमण्णं एवं वयासी-जस्स णं देवाणु प्पिया ! चित्ते सारही सणं कंखइ सणं पत्थेइ दसणं पीहेइ दंसणं अभिलसइ, जस्स णं णामगोयस्स वि सवणयाए हट्टतुटु'- चित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण हियए भवति, से णं एस केसी कुमार-समणे पुन्वाणुपुद्वि चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए णगरीए बहिया मियवणे उज्जाणे अहापडिरूवं' •ओग्गहं ओगिण्हित्ता संजमेणं तवसा अपाणं भावेमाणे° विहरइ तं' गच्छामो णं देवाणुप्पिया ! चित्तस्स सारहिस्स एयमढं पियं निवेएमो पियं से भवउ, अण्णमण्णस्स अंतिए एयमट्ठ पडिसुणेति जेणेव सेयविया णगरी जेणेव चित्तस्स सारहिस्स गिहे जेणेव चित्ते सारही तेणेव उवागच्छंति, चित्तं सारहि करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेंति, वद्धावेत्ता एवं वयासी-जस्स णं देवाणुप्पिया ! दंसणं कंखंति" 'दसणं पत्थेति दंसणं पीहेंति दसणं अभिलसंति, जस्स णं णामगोयस्स वि सवणयाए हट्ट 'तुट्ठ-चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाणहियया भवह, से णं अयं पासावच्चिज्जे केसी नामं कुमार-समणे पुव्वाणुपुव्वि चरमाणे 'गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए णगरीए बहिया मियवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे° विहरइ॥ चित्तस्स केसि-पज्जुवासणा-पदं ७१४. तए णं से चित्ते सारही तेसि उज्जाणपालगाणं अंतिए एयमह्र सोच्चा णिसम्म हट्टतु?"- चित्तमाणं दिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए विगसियवरकमलणयणे पयलिय-वरकडग-तुडिय-केऊर-मउड-कुंडल-हार-विरायंतरइयवच्छे पालंबपलंबमाण-घोलंत-भूसणधरे ससंभमं तुरियं चवलं सारही आसणाओ अब्भुट्ठति, पायपीढाओ पच्चोरुहइ, पाउयाओ ओमुयइ, एगसाडियं उत्तरासंगं करेइ, अंजलि-मउलियग्गहत्थे" केसि-कुमार-समणाभिमुहे सत्तट्ठ पयाइं अणुगच्छइ, करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी--'नमोत्थु णं अरहंताणं जाव सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोत्थु णं केसिस्स कुमार-समणस्स मम धम्मायरियस्स धम्मोवदेसगस्स । वंदामि णं भगवंतं तत्थगयं इहगए, पासइ" मे भगवं तत्थगए इहगयं ति कट्ट वंदइ नमसइ. ते उज्जाणपालए विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेइ सम्माणेइ, विउलं १. पेच्छइ (क, ख, ग, घ, च, छ) । ६. सं० पा०-चरमाणे समोसढे जाव विहरइ । २. सं० पा०-हट्ठतुट्ठ जाव हियए। १०. सं० पा०-हट्टतुट्ठ जाव आसणाओ। ३. सं० पा०-अहापडिरूवं जाव विहरइ । ११. मउलियहत्थे (क, ख, ग, घ, च)। ४. ता (क, घ, च, छ); तो (ख, ग)। १२. राय० सू०८। ५. गेहे (क, छ)। १३. x (क)। ६. सं० पा०-करयल जाव वद्धावेंति । १४. पासउ (क, ख, ग, घ, च, छ); अष्टमे सूत्रे ७. सं० पा०-कंखंति जाव अभिलसंति । वृत्तिमनुसृत्य 'पासइ' पाठः स्वीकृतः तथैव ८. सं० पा०-हट्ट जाव भवह । अत्रापि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy