SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सूरियाभो ३५८-३७५. ( जहा २९४ - ३१२ सुत्ताणि तहेव यव्वाणि) ।। ३७६. सभं सुहम्मं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला गंदा पुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता ॥ ३७७-३६३. (जहा ३१३-३३० सुत्ताणि तहेव णेयव्वाणि) || ३६४. जेणेव सभाए सुहम्माए उत्तरिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता' ॥ ३६५. जेणेव सभाए सुहम्माए पुरत्थिमिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता-३९६-४१३. (जहा ३३२-३५० सुत्ताणि तहेव यव्वाणि ) || • उववाय सभापवेस-पदं ४१४. जेणेव उववायसभा तेणेव उवागच्छइ, उवागच्छित्ता उववायसभं पुरत्थि - मिल्लेणं दारेण अणुपविसइ अणुपविसित्ता जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता मणिपेढियं च देवसयणिज्जं च लोमहत्थ एणं पमज्जइ, पमज्जित्ता' ॥ १५७ ४१५. जेणेव उववायसभाए बहुमज्झदेसभाए तेणेव उवागच्छइ, उवागच्छित्ता' ॥ ४१६. जेणेव उववायसभाए दाहिणिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता४१७-४३४. (जहा २६४-३१२ सुत्ताणि तहेव णेयव्वाणि ) || ४३५. उववायसभं अणुपयाहिणीक रेमाणे जेणेव उत्तरिल्ला गंदा पुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता ४३६-४५२. (जहा ३१३-३३० सुत्ताणि तहेव यव्वाणि ) || ४५३. जेणेव उववायसभाए उत्तरिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता ॥ ४५४. जेणेव उववायसभाए पुरथिमिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता४५५-४७२. ( जहा ३३२-३५० सुत्ताणि तहेव यव्वाणि) ।। ४७३. जेणेव हरए तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता तोरणे यतिसोवाणपडिरूवए य सालभंजियाओ य बालरूवए य लोमहत्थएणं पमज्जइ, पमज्जित्ता' ॥ • अभिसेगसभापवेस-पदं ४७४. जेणेव अभिसेयसभा तेणेव उवागच्छइ, उवागच्छित्ता अभिसेयसभं पुरत्थि - अग्गेहि वरेहिं य गंधेहि मल्लेहिं य अच्चेइ २ ता मणिपेढियं सीहासणे च सेसं तं चेव, पुरथिमिल्ला नंदा पुक्खरिणी । ( जेणेव हरए तेणेव उवागच्छइ २ त्ता तोरणे य तिसोवाणं सालिभंजियाओ य बालरूवए य तहेव ) कोष्ठकवर्त्ती पाठः सर्वासुप्र तिषु वर्तते, किन्तु अस्य सूत्रस्य वृत्तौ (पृष्ठ २६७) तथा जीवाजीवाभिगमस्य वृत्तौ ( पत्र २५८ ) चापि नासौ Jain Education International व्याख्यातोस्ति । उपपातसभाया अनन्तरमसौ पाठोsविकलरूपेण समायातः । संभवत: लिपिदोषेण सोत्रापि पुनर्लिखितः । १. राय० सू० ३३१ । २. राय ० सू० २६४ । ३. राय० सू० २६३ । ४. राय० सू० ३३१ । ५. राय० सू० ३१२ । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy