SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १५८ रायपसेणइयं मिल्लेणं दारेण अणुपविसइ, अणुपविसित्ता जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता मणिपेढियं च सीहासणं च लोमहत्थ एणं पमज्जइ, पमज्जित्ता' ॥ ४७५. जेणेव अभिसेयभंडे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामु सित्ता अभिसेयभंडं लोमहत्थ एणं पमज्जइ, पमज्जित्ता' ॥ ४७६. जेणेव अभिसेयसभाए वहुमज्झदेसभाए तेणेव उवागच्छइ, उवागच्छित्ता' ॥ ४७७. जेणेव अभिसेयसभाए दाहिणिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता४७८-४६५. ( जहा २६४-३१२ सुत्ताणि तहेव यव्वाणि ) || ४ε६. अभिसेयसभं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला गंदा पुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता ४७-५१३. ( जहा ३१३-३३० सुत्ताणि तहेव यव्वाणि ) ॥ ५१४. जेणेव अभिसेयसभाए उत्तरिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता * ॥ ५१५. जेणेव अभिसेयसभाए पुरथिमिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता५१६-५३३. (जहा ३३२-३५० सुत्ताणि तहेव यव्वाणि ) || • अलंकार सभापवेस-पदं ५३४. जेणेव अलंकारियसभा तेणेव उवागच्छइ, उवागच्छित्ता अलंकारियसभ पुरथिमिल्लेणं दारेणं अणुपविसइ, अणुपविसित्ता जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता मणिपेढियं च सीहासणं च लोमहत्थ एणं पमज्जइ, पमज्जित्ता' ॥ ५३५. जेणेव अलंकारियभंडे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता अलंकारियभंडं लोमहत्थएणं पमज्जइ, पमज्जित्ता' ॥ ५३६. जेणेव अलंकारियसभाए बहुमज्झदेसभाए तेणेव उवागच्छइ, उवागच्छित्ता ॥ ५३७. जेणेव अलंकारियसभाए दाहिणिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता५३८-५५५. ( जहा २६४-३१२ सुत्ताणि तहेव णेयव्वाणि ) || ५५६. अलंकारियसभं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला गंदा पुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता ५५७-५७३. ( जहा ३१३- ३३० सुत्ताणि तहेव यव्वाणि ) || ५७४. जेणेव अलंकारियसभाए उत्तरिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता' ॥ ५७५. जेणेव अलंकारियसभाए पुरत्थिमिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता५७६-५६३ - ( जहा ३३२-३५० सुत्ताणि तहेव यव्वाणि ) || १,२. राय० सू० २६४ । ३. राय० सू० २६३ । ४. राय० सू० ३३१ । Jain Education International ५, ६. राय० सू० २६४ । ७. राय० सू० २६३ । ८. राय० सू० ३३१ । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy