SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं दलयित्ता ३५२. जेणेव मणिपेढिया जेणेव सीहासणे 'तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता मणिपेढियं च सीहासणं च लोमहत्थएणं पमज्जइ, पमज्जित्ता तं चेव ॥ ३५३. जेणेव मणिपेढिया जेणेव देवसयणिज्जे 'तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता मणिपेढियं च देवसयणिज्जं च लोमहत्थएणं पमज्जइ, पमज्जित्ता तं चेव ॥ ३५४. जेणेव मणिपेढिया जेणेव खुड्डागमहिंदज्झए' 'तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता मणिपेढियं च खुड्डागमहिंदज्झयं च लोमहत्थएणं पमज्जइ पमज्जित्ता तं चेव ॥ ३५५. जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामसइ, परामुसित्ता फलिहरयणपामोक्खाइं पहरणरयणाई लोमहत्थएणं पमज्जइ, पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खेइ, अब्भुक्खेत्ता सरसेणं गोसीसचंदणेणं चच्चए दलयइ, दलयित्ता पुप्फारुहणं 'जाव आभरणारुहणं आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावं करेइ, करेत्ता कयग्गहगहियकरयलपब्भट्ठविप्पमुक्केणं दसद्धवण्णणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेत्ता धूवं दलयइ, दलयित्ता ३५६. जेणेव सभाए सुहम्माए बहुमज्झदेसभाए' तेणेव उवागच्छइ, उवागच्छित्ता जाव धूवं दलयइ, दलयित्ता ३५७. जेणेव सभाए सुहम्माए दाहिणिल्ले दारे" तेणेव उवागच्छइ, उवागच्छित्ता१. सं० पा०-सीहासणे तं चेव । जेणेव देवसयणिज्जे तेणेव-इति पाठोस्ति २. राय० सू० २६४। किन्तु जेणेव मणिपेढिया जेणेव देवसयणिज्जे' ३. सं० पा०-देवसयणिज्जे तं चेव । अयं पाठः पूर्वपंक्तावेवागतस्तेन पुनर्न युज्यते । ४. राय० सू० २६४। १०. राय० सू० २६३ । ५. सं० पा०-खुडागमहिंदज्झए तं चेव । ११. सं० पा०-दाहिणिल्ले दारे तहेव अभिसेयस६. राय० सू० २६४। भासरिसं जाव पुरथिमिल्ला नंदा पुक्खरिणी ७. पहरणकोसं चोप्पालं (क, ख, ग, घ, च, छ); जेणेव हरए तेणेव उवागच्छइ २ ता तोरणे २४६ सूत्रस्य सन्दर्भ आदर्शगत: पाठः सम्यग् य तिसोवाणे य सालिभंजियाओ बालरूवए न प्रतिभाति । य तहेव, जेणेव अभिसेयसभा तेणेव उवागच्छइ ८. सं० पा०-पुप्फारुहणं आसत्तोसत्त जाव २ ता तहेव सीहासणे च मणिपेढियं च सेसं धूवं। तहेव आययणसरिसं जाव पुरथिमिल्ला नंदा ६. प्रस्तुतसूत्रस्य तथा जीवाजीवाभिगमस्य (पत्र पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवा २५७) सभायाः सुधर्माया बहुमध्यदेशभागेऽर्च- गच्छइ २ ता जहा अभिसेयसभा तहेव सव्वं निका पूर्ववत् करोति-इति विवरणानुसारी जेणेव ववसायसभा तेणेव उवागच्छइ २ त्ता पाठोत्र स्वीकृतः । यद्यपि प्रतिषु जेणेव सभाए तहेव लोमहत्थयं परामुसइ, पोत्थयरयणे लोमसुहम्माए बहमझदेसभाए जेणेव मणिपेढिया हत्थएणं पमज्जइ २ ता दिवाए दगधाराए For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy