SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सूरियाभो १५५ ३४२. जेणेव पुरथिमिल्लस्स पेच्छाघरमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता'। ३४३. जेणेव पुरथिमिल्ले चेइयथूभे तेणेव उवागच्छइ, उवागच्छित्ता॥ ३४४. जेणेव दाहिणिल्ला मणिपेढिया जेणेव दाहिणिल्ला जिणपडिमा तेणेव उवागच्छइ, उवागच्छित्ता' । ३४५. जेणेव पच्चत्थिमिल्ला मणिपेढिया जेणेव पच्चत्थिमिल्ला जिणपडिमा तेणेव उवागच्छइ, उवागच्छित्ता ॥ ३४६. जेणेव उत्तरिल्ला मणिपेढिया जेणेव उत्तरिल्ला जिणपडिमा तेणेव उवागच्छइ, उवागच्छित्ता॥ ३४७. जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरथिमिल्ला जिणपडिमा तेणेव उवागच्छइ, उवागच्छित्ता। ३४८. जेणेव पुरथिमिल्ले चेइयरुक्खे तेणेव उवागच्छइ, उवागच्छित्ता' ।। ३४६. जेणेव पुरथिमिल्ले महिंदज्झए तेणेव उवागच्छइ, उवागच्छित्ता ॥ ३५०. जेणेव पुरथिमिल्ला नंदापुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता'। सुहम्मसभापवेस-पदं ३५१. जेणेव सभा सुहम्मा तेणेव उवागच्छति, उवागच्छित्ता सभं सुहम्म पुरत्थिमिल्लेणं दारेणं अणपविसइ, अणपविसित्ता जेणेव" माणवए चेइयखंभे जेणेव वडरामया गोलवट्टसमुग्गा तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता वइरामए गोलवट्टसमुग्गए लोमहत्थेणं पमज्जइ, पमज्जित्ता वइरामए गोलवट्टसमुग्गए विहाडेइ, विहाडेता जिणसकहाओ लोमहत्थेणं पमज्जइ, पमज्जित्ता सुरभिणा गंधोदएणं पक्खालेइ, पक्खालेत्ता अग्गेहिं वरेहिं गंधेहि य मल्लेहि य अच्चेइ, अच्चेत्ता धूवं दलयइ, दलयित्ता जिणसकहाओ वइरामएसु गोलवट्टसमुग्गएसु पडिणिक्खिवइ, पडिणिक्खिवित्ता माणवगं चेइयखंभं लोमहत्थएणं पमज्जइ, पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खेइ, अब्भुक्खेत्ता सरसेणं गोसीसचंदणेणं चच्चए दलयइ, दलयित्ता पुप्फारुहणं जाव" धूवं दलयइ, १. राय० सू० २६६ । चैत्यस्तम्भो यत्र वज्रमयाः गोलवृत्ताः २. राय० सू० ३०५। समुद्गकाः तत्रागत्य समुद्गकान् गृह्णाति, ३,४,५. राय० सू० ३०६ । गहीत्वा विघाटयति, विधाट्य च लोमहस्तक ६. राय० सू० ३०६ । परामश्य तेन प्रमायं उदकधारया अभ्युक्ष्य ७. राय० सू० ३१०।। गोशीर्षचन्दनेनानुलिम्पति, ततः प्रधानन्ध८. राय० सू० ३११ ।। माल्यैरर्चयति धूपं दहति, तदनन्तरं भूयोऽपि ६. राय० सू० ३१२। वज्रमयेषु गोलवृत्तसमुद्गेषु प्रतिनिक्षिपति । १०. अतः पिडिणिक्खिवइ' पर्यन्तं वत्ती (पृष्ठ द्रष्टव्यं जीवाजीवाभिगमस्य-३१५१६ २६४) भिन्नः पाठो व्याख्यातोस्ति-यत्रैव सूत्रम् । मणिपीठिका तत्रागच्छति, आलोके च जिन- ११. राय० सू० २६४ । सक्थां प्रणाम करोति, कृत्वा यत्र माणवक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy