SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १४८ रायपसेणइयं मुत्ता" पोत्थय रयणं विहाडेइ, विहाडित्ता पोत्थयरयणं वाएति, वाएत्ता धम्यियं ववसायं 'ववसइ, ववसइत्ता” पोत्थयरयणं पडिणिक्खिवइ', पडिणिक्खिवित्ता सीहासणातो अब्भुट्ठेति, अब्भुट्ठेत्ता ववसायसभातो पुरथिमिल्लेणं दारेणं पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव नंदा पुक्खरिणी तेणेव उवागच्छति, उवागच्छित्ता णंदं पुक्खरिणि पुरथिमिल्लेणं तोरणेणं तिसोवाणपडिरूवएणं पच्चोरुहइ, पच्चोरुहित्ता हत्थपादं पक्खालेति, पक्खालेत्ता आयंते चोक्खे परमसुईभूए एगं महं सेयं रययामयं विमलं सलिलपुण्णं मत्तगयमहामहागितिसमाणं भिगारं पगेण्हति, पगेण्हित्ता जाई तत्थ उप्पलाई 'पउमाई कुमुयाई णलिणाई सुभगाई सोगंधिया पोंडरीयाई महापोंडरीयाई सयवत्ताई' सहस्सपत्ताई ताई गेण्हति, हत्ता दातो पुक्खरिणीतो 'पच्चोत्तरति, पच्चोत्तरित्ता" जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए । २८. तए णं तस्स सूरियाभरस देवस्स" चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे सूरियाभविमाणवासिणो' 'वैमाणिया देवा य देवीओ य अप्पेगतिया उप्पल हत्थगया जाव सहस्रपत्तहत्थगया सूरियाभं देवं पिट्ठतो-पितो समणुगच्छंति । २६०. तए णं 'तस्स सूरियाभस्स देवस्स” आभिओगिया देवा य देवीओ य अप्पेगतिया वंदणकलसहत्थगया जाव अप्पेगतिया धूवकडुच्छुयहत्थगया हट्टतुट्ट" - "चित्तमाणं दिया पीइमणा परमसोमणस्सिया हरिसवस - विसप्पमाण हियया सूरियाभं देवं तो-पितो समनुगच्छति ॥ २१. तए से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव आयरक्खदेवसाहवह य" "सूरियाभविमाणवासीहि वेमाणिएहि देवेहिय देवीहि यसद्धि संपरिवडे सव्विड्ढी जाव" णातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति, उवागच्छित्ता सिद्धायतणं * पुरथिमिल्लेणं दारेणं अणुपविसति, अणुपविसित्ता जेणेव देवच्छंद जेणेव १. x ( क, ख, ग, घ, च, छ) । १३. राय० सू० १३ । ३. पडिणिक्खवइ ( क ) ; पडिक्खिवइ ( ख, ग, घ ) । ४.x क, ख, ग, च, छ ) । २. गिहिति गिहित्ता ( क, ख, ग ) गिण्हति १४. जीवाजीवाभिगमे ( ३।४५७ ) अतो यः गिव्हित्ता (घ ) । पाठोस्ति स प्रकरणदृष्ट्या सङ्गतोस्ति । प्रस्तुतसूत्रादर्श स नोपलभ्यते । वृत्तिश्च संक्षिप्तास्ति किन्तु तं पाठं बिना प्रकरणसम्बन्धो नैव जायते स च एवमस्ति - अप्पयाहिणीकरेमाणे - अणुप्पयाहिणीकरेमाणे पुरथिमिल्लेणं दारेणं अणुपविसति, अणुपविसित्ता आलोए जिणपडिमाणं पणामं करेति, करेत्ता जेणेव मणिपेढिया जेणेव देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छई, उवागच्छित्ता लोमहत्थगं परामुसति, परामुसित्ता जिणपडिमाओ पमज्जति, पमज्जित्ता दिव्वा दगधाराए हावेति, महावित्ता सरसेणं ५. सं० पा० – उप्पलाई जाव सहस्सपत्ताइं । ६. पच्चो रुहति पच्चो रुहित्ता (क, ख, ग, घ, च, छ) । ७. तं सूरियाभं देवं (क, ख, ग, घ, च, छ ) । ८. सं० पा० - सूरियाभविमाणवासिणो देवीओ | जाव ६. तं सूरियाभं देवं (क, ख, ग, च, छ) । १०. राय० सू० २७६ । ११. सं० पा० - हट्टतुट्ट जाव सूरियाभं । १२. सं० पा० - बहूहि य जाव देवेहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy