SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सूरियाभो १४६ जिणपडिमाओ तेणेव उवागच्छति, उवागच्छित्ता जिणपडिमाणं आलोए पणाम करेति, कत्ता लोमहत्थगं गिहति, गिव्हित्ता 'जिणपडिमाणं लोमहत्थएणं पमज्जइ, पमज्जित्ता " freefsमाओ सुरभिणा' गंधोद णं ण्हाएइ, व्हाइत्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिपइ, अणुलिपइत्ता, जिणपडिमाणं अयाई देवसजुयलाई नियंसेइ नियंसेत्ता 'अग्गेहिं वरेहिं गंधेहि मल्लेहि य अच्चेइ, अच्चेत्ता पुप्फारुहणं मल्लारुहणं वण्णारुहणं चुण्णारुहणं गंधारुणं आभरणारुहणं” करेइ, करेत्ता आसत्तोसत्तवि उलवट्टवग्घारियमल्ल दामकलावं करेइ, करेत्ता कयग्गहगहियक रयलपब्भट्टविप्पमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेत्ता जिप डिमाणं पुरतो अच्छेहिं सहेहिं रययामएहि अच्छरसा' - तंदुलेहि अट्ठट्ठ मंगले आलिहइ, तं जहा – सोत्थियं • सिरिवच्छं नंदियावत्तं वद्धमाणगं भद्दासणं कलसं मच्छं दप्पणं ॥ थुइ-पदं .११ २६२. तयानंतरं चणं चंदप्पभ - वइरवेरुलिय' - विमलदंडं कंचणमणिरयणभत्तिचित्तं कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूव-मघमघेत-गंधुत्तमाणुविद्धं च धूवर्वाट्ट विणिम्मयंत वेरुलियमयं कडुच्छुयं पग्गहिय पयत्तेणं' धूवं दाऊण जिणवराणं सत्तट्ठ पदाणि ओसरति, ओसरित्ता संगुलि अंजलि करियमत्थयम्मि य पयत्तेणं," अट्ठसय विसुद्धगंथजुतेहि अत्थजुत्तेहि " अपुणरुत्तेहि महावितेहि संथणइ, संथुणित्ता वामं जाणुं अंचेइ, अंचित्ता दाहिणं जाणुं धरणितलंस हिट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ", निवाडित्ता ईसि पच्चुण्णमइ, पच्चनमित्ता करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी -- नमोत्थुणं अरहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाण पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगणाहाणं लोगहिआणं लोगपईवाणं गोसीसचंदणेणं गाताई अणुलिप, अणुलिपित्ता पिडिमा अाई देवदूतजुयलाई णियंसेइ, नियंसेत्ता अग्गेहि वरेहिं गंधेहि मल्लेहि य अच्चेति, अच्चेत्ता पुप्फारुहणं मल्लारुहणं वण्णारुहणं चुण्णारुहणं गंधारुहणं आभरणारुहणं करेति, करेत्ता जिणपडिमाणं पुरतो अच्छे हि सहि रययामहिं अच्छरसा-तंदुलेहि अट्ठमंगलए आलिहति, आलिहिता कयगाहग्गहितकरतलपब्भट्ठविमुक्केणं दसद्धवणेणं कुसुमेणं पुष्कपुंजोवयारकलितं करेति, करेत्ता o चंदप्प १. x ( क, ख, ग, च, छ) । २. सुरभि (क, ख, ग, घ, च, छ ) । ३. × (क, ख, ग, घ, छ); स्वीकृत: पाठो जीवाजीवाभिगमवृत्तावपि (पत्र २५४ ) व्याख्या - Jain Education International तोस्ति । ४. सहेहि सेएहि (च, छ) । ५. अच्छरसाहि (क, ख, ग, घ, च, छ); जीवाजीवाभिगमवृत्तौ ( पत्र २५४ ) अच्छरसतन्दुलाः पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् । ६. अट्ठ (क, ख, ग, घ, च, छ) । ७. सं० पा० सोत्थियं जाव दप्पणं । ८. रणवइरवेरुइय (क, ख, ग, घ, च, छ) । ६. पत्तयं (क, ख, ग, च) ; पत्तेयं (घ ) । १०. x ( क, ख, ग, घ, च, छ) । ११. x (क, ख, ग, घ, च, छ) । १२. संथुणित्ता सत्तट्ठपयाई पच्चोसक्कइ पच्चोसकित्ता (क, ख, ग, घ, च, छ) । १३. निवडेइ (क, ख, ग, घ, च, छ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy