SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सूरियाभो अलंकरण-पदं २८३. तए णं से सूरियाभे देवे महया- महया इंदाभिसेगेणं अभिसित्ते समाणे ' अभिसेसभाओ पुरथिमिल्लेणं दारेणं निग्गच्छति, निग्गच्छित्ता जेणेव अलंकारियसभा ' तेणेव उवागच्छति, उवागच्छित्ता अलंकारियसभं अणुपयाहिणीकरेमाणे - अणुपयाहिणीकरेमाणे अलंकारिसभं पुरत्थिमिल्लेणं दारेणं अणुपविसति, अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति, उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे || २८४. तणं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा अलंकारियभंड वेंति ॥ २८५. एणं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाईए गाया लूति, लत्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिपति, अणुलिपित्ता नासानीसास - वाय- वोज्झं चक्खुहरं वण्णफरिसजुत्तं हयलाला पेलवातिरेगं धवलं कणग-खचियंतकम्मं आगासफालिय-समप्पभं दिव्वं देवदूसजुयलं नियंसेति, नियंसेत्ता हारं पिणिद्धेति, पिणित्ता अद्धहारं पिणिद्धेइ, पिणिद्धेत्ता एगावलि पिणिद्धेति, पिणिद्धेत्ता मुत्तावलि पिणिद्धेति, पिणिद्धेत्ता रयणावलि पिणिद्धेइ, पिणिद्धेत्ता एवं - अंगयाई केयूराई कडगाई तुडियाई कत्तिगं' दसमुद्दाणंतगं विकच्छसुत्तगं मुरवि कंठमुरवि पालंबं कुंडलाई चूडामणि चित्तरयणसंकड* मउड-पिणिद्धेइ, पिणिद्धेत्ता गंथिम- वेढिम- पूरिम-संघाइमेणं चविणं मल्लेणं कप्परुक्खगं पिव अप्पाणं अलंकिय-विभूसियं करेइ, करेत्ता दद्दरमलयसुगंधगंधिएहिं गायाई भुकुंडेति' दिव्वं च सुमणदामं पिणिइ ॥ २८६. तए णं से सुरियाभे देवे केसालंकारेणं मल्लालंकारेणं आभरणालंकारेणं वत्थालंकारेण - चउव्विहेणं अलंकारेणं अलंकियविभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुट्ठेति, अब्भुट्ठेत्ता अलंकारियसभाओ पुरत्थिमिल्लेणं दारेणं पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव ववसायसभा तेणेव उवागच्छति, ववसायसभं अणुपयाहिणीकरेमाणेअणुपयाहिणीकरेमाणे पुरत्थि मिल्लेणं दारेणं अणुपविसति, अणुपविसित्ता जेणेव सीहासणे' तेणेव उवागच्छति, उवागच्छित्ता सीहा सणवरगते पुरत्थाभिमुहे सण्णिसणे ॥ २८७. तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा पोत्थयरयणं उणें ॥ १४७ सिद्धायतणपवेस-पदं २८८. तते गं से सूरियाभे देवे पोत्थयरयणं गिण्हति गिण्हित्ता 'पोत्थयरयणं मुयइ, १. माणे (क, ख, ग, घ ) । २. आलंकारिया (क, ख, ग ) । ३. कडिसुत्तगा ( क, ख, ग, घ, च) । ४. प्रयुक्तादर्शेषु एष पाठो नोपलभ्यते, वृत्तौ एष व्याख्यातोस्ति । भगवत्यां ( ६।१९० ) एवं जहा सूरियाभस्स अलंकारो तहेव जाव चित्तं' इति समर्पणपाठोस्ति तद्वृत्तो 'रयणसंकडुक्कड' Jain Education International इति पाठो व्याख्यातोस्ति । ५. भखंडेइ (क, ख, ग, घ, च, छ); द्रष्टव्यं जीवाजीवाभिगमस्य ३।४५१ सूत्रस्य पादटिप्पणम् । ६. सं० पा०- सीहासणे जाव सण्णिसण्णे । ७. उवणमंति (क, ख, ग, घ, च, छ ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy