SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १२० १६७. तेसि णं दाराणं उप्पिं बहवे किण्हचामरज्झया" | १६८. तेसि णं दाराणं उप्पिं बहवे छत्तातिछत्ता ॥ १६९. 'एवामेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवतीति मक्खायं ॥ • वणसंड-पदं १७० - सूरियाभस्स विमाणस्स चउद्दिसिं पंच जोयणसयाई अवाहाए चत्तारि वणसंडा पण्णत्ता, तं जहा - 'असोगवणे, सत्तवण्णवणे चंपगवणे, वूयवणे" पुरत्थि मेणं' असोगवणे, दाहिणं सत्तवण्णवणे, पच्चत्थिमेणं चंपगवणे, उत्तरेणं चूयवणे । तेणं वणसंडा साइरेगाई अद्धतेरस जोयणसय सहस्साइं आयामेणं, पंच जोयणसयाई विक्खंभेणं, 'पत्तेयं पत्तेयं" पगारपरिखित्ता 'किण्हा किण्होभासो" "नीला नीलोभासा हरिया हरिओभासा सीया सीओ भासा णिद्धा णिद्ध भासा तिव्वा तिव्वोभासा किण्हा किण्हच्छाया नीला नीलच्छाया हरिया हरियच्छाया सीया सीयच्छाया गिद्धा णिद्धच्छाया तिव्वा तिव्वच्छाया घणकडियकडच्छाया" रम्मा महामेहणिकुरंबभूया वणसंडवण्णओ" । o वणसंड-भूमिभाग-पदं १७१. तेसि णं वणसंडाणं अंतो वहुसमरणिज्जा भूमिभागा पण्णत्ता - से जहानामए आलिंगपुखरेति वा जाव" णाणाविह" पंचवण्णेहि 'मणीहि य" तणेहि य उवसोभिया" । १७२. तेसि णं गंधो फासो णायव्वो" जहक्कमं ॥ १७३. तेसि णं भंते ! तणाण य मणीण य पुव्वावरदाहिणुत्तरागतेहिं वातेहिं १. राय० सू० २२ । २. राय० सू० २३ । ३. x (वृ ) ? एवामेव ''मक्खायं (वृपा) । ४. आबाहाते (क, ख, ग, घ, च, छ) । ५. X ( क, ख, ग, घ, च, छ) । ६. पुव्वेणं (क, ख, ग, घ, च, छ) । ७. जोयणसहस्साइं ( च, छ) । ८. पत्तेयं (क, ख, ग, घ, च) । ६. किण्हा किण्होभासा जाव पडिमोयणा सुरम्मा (वृ); अत्र वृत्तिकृतान्येपि केचिच्छन्दा व्याख्याताः । सं० पा० - किण्होभासा ते णं पायवा मूलमंतो । १०. वृत्तौ यावत्पदसूचितः पाठो व्याख्यातोस्ति । तत्र 'घणasaडियच्छाया' इति पाठस्य उपलभ्यते—'घनकडितडियच्छाया, व्याख्या रायपसेणइयं Jain Education International इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितटं घना अन्योऽन्यशाखाप्रशाखानुप्रवेशतो निविडा कटितटे-मध्यभागे छाया येषां ते तथा मध्यभागे निविडतरच्छाया इत्यर्थः । अस्माभिः यावत्पदसूचितः पाठ: औपपाति कादवतारितः तेन तदनुसारी एव पाठः स्वीकृतः । द्रष्टव्यं औपपातिक ( सू० ४ ) सूत्रस्य पादटिप्पणम् । ११. ओ० सू० ५-७ । १२. राय० सू० २४ । १३. णाणामणि ( क ) । १४. x (क, च, छ) । १५. राय० सू० २४-२६ । १६. राय० सू० ३०, ३१ । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy