SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सूरियाभो ११६ १६१. तेसि णं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा' चोयगसमुग्गा तगरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ॥ ० दार पदं १६२. सूरिया णं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयाणं, एवं मिगज्झयाणं' गरुडज्झयाणं' रुच्छज्झयाणं छत्तज्भयाणं पिच्छज्झायाणं सउणिज्झयाणं सीहज्झयाणं, उसभज्झायाणं, अट्ठसय सेयाणं चउ-विसाणाणं नागवरकेऊणं ॥ १६३. एवामेव सपुव्वावरेणं सूरियाभे विमाणे एगमेगे दारे 'असीयं असीयं" केउसहस्सं भवति इति मक्खायं ॥ १६४. 'तेसि णं दाराणं एगमेगे दारे" पण-पर्णाट्ठ भोमा पण्णत्ता । तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा " [तेसि णं भोमाणं बहुमज्झदेसभाए जाणि तेत्तीमाणि भोमाणि " ] । तेसि णं भोमाणं बहुमज्झदेसभागे पत्तेयं पत्तेयं सीहासणे [पण्णत्ते ? ] सीहासणवण्णओ" सपरिवारो । अवसेसेसु भोमेसु पत्तेयं - पत्तेयं 'सीहासणे पण्णत्ते"" "I १६५. तेसि णं दाराणं उत्तरागारा" सोलसविहेहि रयणेहिं उवसोभिया, तं जहा - रयणेहिं" "वइरेहिं वेरुलिएहिं लोहियक्खेहिं मसारगल्लेहिं हंसगब्भेहिं पुलगेहिं सोगंधिएहिं जोईरसेहिं अंजणेहिं अंजणपुलगेहि रयएहिं जायरूवेहि अंकेहिं फलिहेहिं रिट्ठेहिं ॥ १६६. तेसि णं दाराणं उप्पिं अट्ठट्ठ मंगलगा" पण्णत्ता" । १. x ( क, ख, ग, घ ) । २. हिंगुरु ( क ) ; हिंगुलु ( ख, ग, व ) । ३. वारे (क, ख, ग, घ, च, छ) । ४. असयं (क, ख, ग, घ, च, छ) । ५. मिगि (च ) । ६. जंग० ( च, छ) । ७. पण्डितबेचरदासजीसंपादितवृत्तौ ( पृ० १८० ) 'रुद्ध' इतिपदं मुद्रितमस्ति, किन्तु नास्यात्रसङ्गतिर्दृश्यते । प्रस्तुतसूत्रस्य हस्तलिखितवृत्तौ 'ऋच्छ' इति पदमस्ति । 'घ' संकेतितादर्शेपि 'ऋच्छ' इतिपदं लभ्यते । जीवाजीवाभिगमसूत्रस्य ( ३।३२५) हस्तलिखितवृत्तावपि 'ऋच्छ' इतिपदं निर्दिष्ट मस्ति । शेषप्रयुक्ता - दषु एतत् पदं अस्य स्थाने वा अन्यत् पदमनुपलब्धमस्ति । ८. आसीयं (क, ख, ग, च) ; असीयं (घ, छ) । Jain Education International ६. सुरिया विमाणे (क, ख, ग, घ, च, छ) । १०. राय० सू० २४-३१, ३४ । ११. कोष्ठक वर्तिपाठः आदर्शेषु नोपलभ्यते, वृत्तावस्ति व्याख्यातः - बहुमध्यदेशभागे यानि त्रयस्त्रिशत्तमानि भौमानि । जीवाजीवाभिगमे ( ३१३३६ ) एतत् संवादी पाठो विद्यते । १२. राय० सू० ३७-४४ । १३. भद्दासणा पण्णत्ता (क, ख, ग, घ, च, छ ) ; शेषेषु च भौमेषु प्रत्येकमेकैकं सिंहासनं परिवारहितम् (वृ) । १४. उत्तिमा (क, ख, ग, ग, च, छ ) ; उवरिमा ( वृपा) । १५. सं० पा० – रयणेहि जाव रिट्ठेहि । १६. सं० पा० - मंगलगा सज्झया जाव छत्ताति छत्ता । १७. राय० सू० २१ । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy