________________
सूरियाभो
११६
१६१. तेसि णं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा' चोयगसमुग्गा तगरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ॥
० दार पदं
१६२. सूरिया णं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयाणं, एवं मिगज्झयाणं' गरुडज्झयाणं' रुच्छज्झयाणं छत्तज्भयाणं पिच्छज्झायाणं सउणिज्झयाणं सीहज्झयाणं, उसभज्झायाणं, अट्ठसय सेयाणं चउ-विसाणाणं नागवरकेऊणं ॥
१६३. एवामेव सपुव्वावरेणं सूरियाभे विमाणे एगमेगे दारे 'असीयं असीयं" केउसहस्सं भवति इति मक्खायं ॥
१६४. 'तेसि णं दाराणं एगमेगे दारे" पण-पर्णाट्ठ भोमा पण्णत्ता । तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा " [तेसि णं भोमाणं बहुमज्झदेसभाए जाणि तेत्तीमाणि भोमाणि " ] । तेसि णं भोमाणं बहुमज्झदेसभागे पत्तेयं पत्तेयं सीहासणे [पण्णत्ते ? ] सीहासणवण्णओ" सपरिवारो । अवसेसेसु भोमेसु पत्तेयं - पत्तेयं 'सीहासणे पण्णत्ते"" "I
१६५. तेसि णं दाराणं उत्तरागारा" सोलसविहेहि रयणेहिं उवसोभिया, तं जहा - रयणेहिं" "वइरेहिं वेरुलिएहिं लोहियक्खेहिं मसारगल्लेहिं हंसगब्भेहिं पुलगेहिं सोगंधिएहिं जोईरसेहिं अंजणेहिं अंजणपुलगेहि रयएहिं जायरूवेहि अंकेहिं फलिहेहिं रिट्ठेहिं ॥ १६६. तेसि णं दाराणं उप्पिं अट्ठट्ठ मंगलगा" पण्णत्ता" ।
१. x ( क, ख, ग, घ ) । २. हिंगुरु ( क ) ; हिंगुलु ( ख, ग, व ) । ३. वारे (क, ख, ग, घ, च, छ) ।
४. असयं (क, ख, ग, घ, च, छ) ।
५. मिगि (च ) ।
६. जंग० ( च, छ) ।
७. पण्डितबेचरदासजीसंपादितवृत्तौ ( पृ० १८० ) 'रुद्ध' इतिपदं मुद्रितमस्ति, किन्तु नास्यात्रसङ्गतिर्दृश्यते । प्रस्तुतसूत्रस्य हस्तलिखितवृत्तौ 'ऋच्छ' इति पदमस्ति । 'घ' संकेतितादर्शेपि 'ऋच्छ' इतिपदं लभ्यते । जीवाजीवाभिगमसूत्रस्य ( ३।३२५) हस्तलिखितवृत्तावपि 'ऋच्छ' इतिपदं निर्दिष्ट मस्ति । शेषप्रयुक्ता - दषु एतत् पदं अस्य स्थाने वा अन्यत् पदमनुपलब्धमस्ति ।
८. आसीयं (क, ख, ग, च) ; असीयं (घ, छ) ।
Jain Education International
६. सुरिया विमाणे (क, ख, ग, घ, च, छ) । १०. राय० सू० २४-३१, ३४ । ११. कोष्ठक वर्तिपाठः आदर्शेषु नोपलभ्यते, वृत्तावस्ति व्याख्यातः - बहुमध्यदेशभागे यानि त्रयस्त्रिशत्तमानि भौमानि । जीवाजीवाभिगमे ( ३१३३६ ) एतत् संवादी पाठो विद्यते । १२. राय० सू० ३७-४४ ।
१३. भद्दासणा पण्णत्ता (क, ख, ग, घ, च, छ ) ; शेषेषु च भौमेषु प्रत्येकमेकैकं सिंहासनं परिवारहितम् (वृ) ।
१४. उत्तिमा (क, ख, ग, ग, च, छ ) ; उवरिमा ( वृपा) ।
१५. सं० पा० – रयणेहि जाव रिट्ठेहि । १६. सं० पा० - मंगलगा सज्झया जाव छत्ताति
छत्ता ।
१७. राय० सू० २१ ।
For Private & Personal Use Only
www.jainelibrary.org