________________
रायपसेणइयं
• द्वार-पदं
१२६. सूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं-दारसहस्सं भवतीति मक्खायं । ते णं दारा पंच जोयणसयाई उड्ढं उच्चत्तेणं, अड्ढाइज्जाइं जोयणसयाई विक्खंभेणं, तावइयं चेव पवेसेणं, सेया वरकणगथूभियागा ईहामिय-उसभ-तुरग-णर-मगर-विहगवालग-किन्नर-रुरु-सरभ-चमर-कंजर - वणलय - पउमलयभत्तिचित्ता खंभुग्गय - वइरवेइयापरिगयाभिरामा विज्जाहर-जमल-जुयल-जंतजुत्ता पिव अच्चीसहस्समालणीया' रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा ।।
१३०. वण्णो दाराणं तेसि होइ, तं जहा-वइरामया णिम्मा, रिट्ठामया पइट्ठाणा, वेरुलियमया खंभा, जायरूवोवचिय - पवरपंचवण्णमणिरयणकोट्टिमतला, हंसगब्भमया' एलुया, गोमेज्जमया इंदकीला, लोहियक्खमईओ दारचेडाओ, जोईरसमया उत्तरंगा, लोहियक्खमईओ सूईओ, वइरामया संधी, नाणामणिमया समुग्गया, वइरामया अग्गला अग्गलपासाया, रययामईओ' आवत्तणपेढियाओ, अंकुत्तरपासगा, निरंतरियघणकवाडा, भित्तीसु चेव भित्तिगुलिया छप्पन्ना तिण्णि होंति, गोमाणसिया तत्तिया, णाणामणिरयणवालरूवग'-लीलट्ठियसालभंजियागा, वइरामया कूडा, रययामया' उस्सेहा, सव्वतवणिज्जमया उल्लोया, णाणामणिरयणजालपंजर-मणिवंसग -लोहियक्ख-पडिवंसग'-रययभोमा', अंकामया पक्खा पक्खबाहाओ, जोईरसमया" वंसा वंसकवेल्लुयाओ", रययामईओ पट्टियाओ, जायरूवमईओ ओहाडणीओ, वइरामईओ उवरिपुंछणीओ, सव्वसेयरययामए छायणे, अंकमय-कणगकूडतवणिज्जथूभियागा, सेया 'संखतल-विमल-निम्मल-दधिघण-गोखीरफेणरययणिगरप्पगासा, तिलग-रयणद्धचंदचित्ता", नाणामणिदामालंकिया, अंतो बहिं च सण्हा, तवणिज्ज-वालुया-पत्थडा, सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा॥ • वंदणकलस-पदं
१३१. तेसि णं दाराणं उभओ पासे" दुहओ निसीहियाए सोलस-सोलस वंदणकलसपरिवाडीओ पण्णत्ताओ। ते णं वंदणकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुण्णा १. "मालिणीया (क, ख, ग, घ, च, छ)।
पाठः । २. गया (क, ख, ग, घ, च)।
७. वंस (क, ख, ग, घ, च, छ) । ३. अतः परं जीवाजीवाभिगमे (३।३००) ८. वंस (क, ख, ग, घ, च, छ)।
'वेरुलियामया कवाडा'इति पाठी विद्यते। ६. भोम्मा (क, ख, ग, च)। ४. वइरामई (जी० ३।३००); आह च जीवा- १०. रसा (क, ख, ग, छ) । भिगममूलटीकाकार :-'अर्गलाप्रासादा यत्रा- ११. कवेडयातो (छ) । गला नियम्यते' इति । एतौ द्वौ अपि वज्ररत्न- १२. संखतल - विमल-निम्मल-दहिघण-गोखीरफेणमयौ ()।
रययनियर-प्पगासद्धचंदचित्ताई (वृपा); 'इत्ता ५. वालगरूबग (क, ख, ग, घ, च, छ) ।
(क, ख, ग, घ, च)। ६. रयणामय (क, ख, ग, घ, च, छ); जीवाजीवा- १३. पासा (क, ख, ग, च, छ) । भिगमस्य (३।३००) अनुसारेण स्वीकृतोयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org