________________
सूरियाभो
११३ चंदणकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिधाणा सव्वरयणामया अच्छा जाव' पडिरूवा' महया-महया महिंदकुंभसमाणा' पण्णत्ता समणाउसो ! ।। ० णागदंत-पदं
१३२. तेसि णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस-सोलस णागदंतपरिवाडीओ पण्णत्ताओ। ते णं नागदंता मुत्ताजालंतरुसियहेमजाल-गवक्खजाल-खिखिणीघंटाजालपरिक्खित्ता" अब्भुग्गया अभिणिसिट्ठा तिरियं सुसंपग्गहिया अहेपन्नगद्धरूवगा पन्नगद्धसंठाणसंठिया सव्ववइरामया अच्छा जाव' पडिरूवा महया-महया गयदंतसमाणा पण्णत्ता समणाउसो!
तेसु णं णागदंतएसु बहवे किण्हसुत्तबद्धा वग्धारियमल्लदामकलावा णीलसुत्तबद्धा वग्घारियमल्लदामकलावा लोहितसुत्तबद्धा वग्घारियमल्लदामकलावा हालिद्दसुत्तबद्धा वग्धारियमल्लदामकलावा सुक्किलसुत्तबद्धा वग्धारियमल्लदामकलावा ।
ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरमंडियगा नाणामणिरयण-विविहहारद्धहार उवसोभियसमुदया“ •ईसिं अण्णमण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायंमंदायं एज्जमाणा-एज्जमाणा पलंबमाणा-पलंबमाणा पझंझमाणा-पझंझमाणा उरालेणं
णुण्णणं मणहरेणं कण्णमणणिव्वतिकरेणं सद्देणं ते पएसे सव्वओ समता आपूरेमाणाआपूरेमाणा सिरीए अईव-अईव उवसोभेमाणा-उवसोभेमाणा चिट्ठति। ___ तेसि णं णागदंताणं उरि अण्णाओ सोलस-सोलस नागदंतपरिवाडीओ पण्णत्ताओ। ते णं नागदंता' 'मुत्ताजालंतरुसियहेमजाल - गवक्खजाल - खिखिणीघंटाजालपरिक्खित्ता अब्भुग्गया अभिणिसिट्ठा तिरियं सुसंपग्गहिया अहेपन्नगद्धरूवा पन्नगद्धसंठाणसंठिया सव्ववइरामया अच्छा जाव पडिरूवा महया-महया गयदंतसमाणा पण्णत्ता समणाउसो !
तेसु णं णागदंतएसु बहवे रययामया सिक्कगा पण्णत्ता। तेसु णं रययामएसु सिक्कएसु बहवे वेरुलियामईओ धूवघडीओ पण्णत्ताओ। ताओ णं धूवघडीओ कालागरुपवरकुंदुरुक्कतुरुक्क-धूव-मघमघेतगंधुद्धयाभिरामाओ सुगंधवरगंधियाओ गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं मणहरेणं घाणमणणिव्वुतिकरेणं गंधेणं ते पदेसे सव्वओ समंता आपूरेमाणा-आपूरेमाणा" 'सिरीए अतीव-अतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति ॥ ० सालभंजिया-पदं
१३३. तेसिं णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस-सोलस सालभंजिया१. राय० सू० २१ ।
६. राय० सू० २१ । २. पडिरूवगा (वृ)।
७. मण्डितानि (व) : पतरगमंडिता (जी. ३. इंदकुंभसमाणा (क, ख, ग, घ, च, छ); ३।३०२); प्रस्तुतागमस्य चत्वारिंशत्तमे सूत्रे जीवाजीवाभिगमे (३।३०१) पि 'महिंदकुंभ- पयरमंडियागा' इति पाठो विद्यते । समाणा' इति पाठो विद्यते ।।
८. सं० पा०- समुदया जाव सिरीए । ४. जाला-खिखिणीजाल (क, ख, ग, घ, च, ६. सं० पा०-नागदंता तं चेव गयदंतसमाणा। छ)।
१०. सं० पा०-आपूरेमाणा जाव चिट्ठति । ५. सुसंपरिग्गहिया (वृ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org