SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सूरियाभो कप्पे पण्णत्ते--पाईणपडीणायते उदीणदाहिणवित्थिण्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवण्णाभे, असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं, असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं, 'सव्वरयणामए अच्छे सण्हे लण्हे घट्टे मछे णीरए निम्मले निप्पंके निक्कंकडच्छाए सप्पभे समरीइए सउज्जोए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे, एत्थ' णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साई भवंति इति मक्खायं । ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा ॥ १२५. तेसिं णं विमाणाणं बहुमज्झदेसभाए पंच वडेंसया पण्णत्ता, तं जहा-असोगवडेंसए सत्तवण्णव.सए' चंपगवडेंसए चूयव.सए मज्झे सोधम्मवडेंसए ते णं वडेंसगा सव्वरयणामया अच्छा जाव' पडिरूवा ।।। १२६. तस्स णं सोधम्मवडेंसगस्स महाविमाणस्स पुरत्थिमेणं तिरियं असंखेज्जाइं जोयणसयसहस्साई वीईवइत्ता, एत्थ णं सूरियाभस्स देवस्स सूरियाभे विमाणे पण्णत्तेअद्धतेरस जोयणसयसहस्साई आयामविक्खंभेणं, गुणयालीसं च सयसहस्साई वावन्नं च सहस्साइं अट्ठ य अडयाले जोयणसते परिक्खेवेणं, [सव्वरयणामए अच्छे जाव पडिरूवे ?] ॥ ० पागार-पदं १२७. से णं एगेणं पागारेणं सव्वओ समंता संपरिक्खित्ते। से णं पागारे तिण्णि जोयणसयाई उड्ढं उच्चत्तेणं, मूले एग जोयणसयं विक्खंभेणं, मज्झे पन्नासं जोयणाई विक्खंभेणं, उप्पि पणवीसं जोयणाई विक्खंभेणं । मूले वित्थिपणे मज्झे संखित्ते उप्पि तणुए, गोपुच्छसंठाणसंठिए सव्वरयणामए" अच्छे जाव पडिरूवे॥ • कविसीस-पदं १२८. से णं पागारे णाणाविहपंचवण्णेहि कविसीसएहिं उवसोभिए, तं जहाकिण्हेहिं नीलेहिं लोहितेहिं हालिद्देहिं सुक्किलेहिं कविसीसएहिं । ते णं कविसीसगा एगं जोयणं आयामेणं, अद्धजोयणं विक्खंभेणं, देसूणं जोयणं उड्ढं उच्चत्तेणं, सव्वरयणामया" अच्छा जाव" पडिरूवा ॥ १. प्रतिषु एष पाठो नास्ति। वृत्तिगतस्य ६. कोष्ठकवर्ती पाठः प्रतिषु नोपलभ्यते, किन्तु 'सर्वात्मना रत्नमयः यावत् करणात् अच्छे १२४ सूत्रक्रमेण अत्रासौ यूज्यते। संक्षिप्तसण्हे घट्टे' इति पाठस्यानुसारेण स्वीकृतोयं पद्धत्यनुसारेण लिपिकारनं लिखित इत्यनपाठः। मीयते । २. तत्र (व)। १०. पणुवीसं (घ)। ३. विमाणवास (क, ख, ग, छ)। ११. सव्वकणगामए (क, ख, ग, घ, च, छ)। ४. मक्खाया (क, ख, ग, घ, च, छ)। १२. राय० सू० २३ । ५. सहिवण्ण (क, ख, ग)। १३. णाणामणिपंचवण्णेहिं (क, ख, ग, घ, च, छ)। ६. राय० सू० २१। । १४. सव्वमणिया (क, ख, ग, घ, च, छ) । .. ७. वीतीवइज्जा (क, ख, ग, घ)। १५. राय० सू० २१। ८. ऊयालीसं (क, ख, ग, घ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy