SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ११० कूडागारसाला - दिट्ठत-पदं १२१. 'भंतेति' ! भयवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमसित्ता एवं वयासी” रायपसेणइयं १२२. सूरियाभस्स णं भंते! देवस्स एसा दिव्वा देविड्ढी दिव्वा देवज्जुती दिव्वे वाणुभावे हि गते कह अणुप्पविट्ठे ? गोयमा ! सरीरं गए सरीरं अणुप्पविट्ठे || १२३. से केणट्ठणं भंते ! एवं बुच्चइ - सरीरं गए सरीरं अणुप्पविट्ठे ? गोयमा ! से जहानामए कूडागारसाला सिया - दुहतो लित्ता गुत्ता गुत्तदुवारा णिवाया शिवाय गंभीरा । तीसे णं कूडागारसालाए अदूरसामंते, एत्थ णं महेंगे 'जणसमूहे एगं" महं अब्भवद्दल वा वासवद्दलगं वा महावायं वा एज्जमाणं पासति, पासित्ता तं कूडागारसालं अंतो अणुप्पविसित्ताणं चिट्ठइ । से तेणट्ठेणं गोयमा ! एवं बुच्चति - सरीरं गए, सरीरं अणुप्पविट्ठे ॥ सूरियाभ- विमाण-पदं १२४. 'कहिं णं" भंते! सूरियाभस्स देवस्स सूरिया नामं विमाणे पण्णत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो उड्ढं चंदिम-सूरिय- गहगण - नक्खत्त- तारारूवाणं पुरओ' बहूई जोयणाई बहूइं जोयणसयाई बहूई जोयणसहस्साइं बहूई जोयणसयसहस्साई 'बहुईओ जोयकोडीओ बहुईओ जोयणकोडाकोडीओ" उड्ढं दूरं वीतीवइत्ता, एत्थ णं सोहम्मे नाम १. भंतेत्ति ( क, ख, ग ) । २. पुस्तकान्तरे तु इदं वाचनान्तरं दृश्यते - ' तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जिट्ठे अन्तेवासी' इत्यादि --' इंदभूई नामं अणगारे गोयमसगोत्ते सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरि सहनारायसंघयणे कणगपुलग निघसपम्हगोरे उग्गतवे दित्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविपुलतेयलेस्से चउदसपुथ्वी चउनाणोवगए सव्व - क्खरसन्निवाई समणस्स भगवतो महावीरस्स अदूरसामंते उड्ढजाणू अहोसिरे झाणकोट्ठोवगए संजमेण तवसा अप्पा भावेमाणे विहरइ । तए णं से भगवं गोयमे जायसड्ढे जायसंसए जायको उहल्ले, उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले, संजायसड्ढे संजायसंसए संजायको उहल्ले, समुप्पण्णसड्ढे समुप्पण्णसंसए समुप्पण्णको उहल्ले, उट्ठाए उट्ठेइ, उट्ठाए उट्ठित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, तेणेव उवागच्छित्ता समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, तिक्खुत्तो याहिणपयाहिणं करेत्ता वंदति नम॑सति, वंदिता नमसित्ता एवं वयासी' - ( वृ) | ३. जणसमूहे चिट्ठति, तए णं से जणसमूहे एगं ( च, छ); जनसमूह : तिष्ठति, स च एकं (वृ) । ४. एज्जमाणं वा (क, ख, ग, घ ) । ५. कहणं ( क ); कहणं ( ख, ग, च, छ ) ; कहं णं (घ ) । ६. x ( क, ख, ग, घ, च ) । ७. बहुगीतो जोयणसहस्सातो बहुगीतो जोयणकोडाकोडीतो बहुगीतो जोयणसहस्सकोडीओ (क, ख, ग, च) ; बहुगीतो जोयणकोडीतो बहुगीतो जोयणको डाकोडीतो बहुगीतो जोयणय सहस्सकोडीतो (घ ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy