SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सूरियाभो १०९ ११६. तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउन्विहं णट्टविहिं उवदंसेंति, तं जहा---अंचियं रिभियं आरभडं भसोलं च ।। ११७. तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं अभिणयं' अभिणेति, तं जहा–'दिलैंतियं पाडंतियं सामन्नओविणिवाइयं लोगमज्झावसाणियं च ।। ११८. तए णं ते बहवे देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिव्वं देविड्ढि दिव्वं देवजुति दिव्वं देवाणुभाव' दिव्वं बत्तीसइबद्ध" नट्टविहिं उवदंसित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करेत्ता वंदंति नमसंति, वंदित्ता नमंसित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेंति, वद्धावेत्ता एयमाणत्तियं पच्चप्पिणंति ॥ ११६. तए णं से सूरियाभे देवे तं दिव्वं देविड्ढि दिव्वं देवजुइं दिव्वं देवाणुभावं पडिसाहरइ, पडिसाहरेत्ता खणेणं जाते एगे एगभूए । १२०. तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ वंदति नमसति, वंदित्ता नमसित्ता नियगपरिवालसद्धि संपरिवुडे तमेव दिव्वं जाणविमाणं दुरुहति, दुरुहित्ता जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए॥ १. णटें अभिणयं (क, ख, ग, घ, च)। २. पाडियंतियं (क,घ); पाडियं (ख, ग, च, छ); २८१ सूत्रेपि सर्वप्रतिष 'पाडंतियं' पाठो विद्यते । ३. सामंतोवणिवाइयं (क, ख, ग, घ, च, छ)। ४. अंतोमज्भावसाणियं (क, ख, ग, घ); २८१ सूत्रे एतत्तुल्यप्रकरणे सर्वासु प्रतिषु 'लोगमज्झाव साणियं' इति पाठोस्ति तथा जीवाजीवाभिगमे (३।४४७) पि एष पाठो लभ्यते । ५. रायपसेणइय (सू० ११७,२८१) स्थानांग (४१६३७) जीवाजीवाभिगम (३।४४७) दिलैंतियं दिलृतिते दिलृतियं पाडंतियं पाडिसुते पाडिसुयं सामन्नओविणिवाइयं सामन्नओविणिवाइयं सामन्नतोविणिवातियं लोगमज्झावसाणियं लोगमभावसिते लोगमज्झावसाणियं स्थानाङ्गवृत्तौ नास्ति व्याख्यातोसौ पाठः । रायपसेणइयसूत्रे प्रथमवारमसो व्याख्यातोस्ति-'दार्टान्तिकम् प्रात्यन्तिकम् सामान्यतोविनिपातम् लोकमध्यावसानिकम् ।' (वृत्ति, पृ० १४५) । वृत्त्यनुसारेणात्र 'सामन्नओविणिवातं' पाठो युज्यते। जीवाजीवाभिगमवृत्तावपि 'सामान्यतोविनिपातिकम्' इति व्याख्यातमस्ति । आदर्शेषु 'सामंतोवणिवाइयं' जातम् । सम्भवतः ‘सामन्नओ' स्थाने 'सामन्नो' जातः अस्यैव 'सामन्तो' रूपे परिवर्तनं जातमिति प्रतीयते । स्थानांगे 'पडिसुते' पाठस्तथा जीवाजीवाभिगमवृत्ती 'प्रतिश्रुतिकम्' इति व्याख्यातोस्ति पाठः । एतौ द्वावपि रायपसेणइयसूत्रस्य' 'पाडंतिय' शब्दाद वाचनाभेदं गच्छतः । ६. देवाणुभागं (क, ख, ग, घ, च, छ)। ७. बत्तीसइनिबद्धं (क, ख, च, छ)। ८. एवमाणत्तियं (क, ख, ग, घ, च, छ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy