SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १०८ रायपसेणइयं ११३. तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स 'चरमपूव्वभवणिबद्धं च चरमचवणनिबद्धं च चरमसाहरणनिबद्धं च चरमजम्मणनिबद्धं च चरमअभिसेअनिबद्धं च चरमबालभावनिबद्धं च चरमजोव्वणनिबद्धं च चरमकामभोगनिबद्धं च चरमनिक्खमणनिबद्धं च चरमतवचरणनिबद्धं च चरमणाणुप्पायनिबद्धं च चरमतित्थपवत्तणनिबद्धं च चरमपरिनिव्वाणनिबद्धं च चरमनिबद्धं च" णामं दिव्वं णट्टविहिं उवदंसेंति ॥ ११४. तए णं ते बहवे देवकुमारा य देवकुमारीओ य चउव्विहं वाइत्तं वाएंति, तं जहा-ततं विततं घणं सुसिर । ११५. तए णं ते बहवे देवकुमारा य देवकुमारियाओ च चउन्विहं गेयं गायंति, तं जहा–'उक्खित्तं पायंत मंदायं रोइयावसाणं च ॥ १. पव्वभवचरियनिबद्धं च देवलोयचरियणिबद्धं च चवणचरियणिबद्धं च साहरणचरियणिबद्धं च जम्मणचरियणिबद्धं च अभिसेअचरियनिबद्धं च बालभावचरियनिबद्धं च कामभोगचरियनिबद्धं च तवचरणचरियनिबद्धं च तित्थपवत्तणचरियनिबद्धं च परिनिव्वाणचरियनिबद्धं च चरिमचरियनिबद्धं च (क, ख, ग, घ, च, छ)। २. झुसिरं (जी० ३।४४७) । ३. रायपसेणइय (सू० ११५)रायपसेणइय (सू०२८१)स्थानांग (४।६३४) जीवाजीवाभिगम (३३४४७) उक्खित्तं उक्खित्तायं उक्खित्तए उक्खित्तं पायंत पायंतायं पत्तए पवत्तं मंदायं मंदायं मंदए मंदायं रोइयावसाणं रोइयावसाणं रोविंदए रोइयावसाणं रायपसेणइय (सू० ११५) वृत्ति :-उत्क्षिप्तं प्रथमतः समारभ्यमाणम् पादान्तम्-पादवद्धम वद्धादि-चतुर्भागरूपपादबद्धम् इति भावः । मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकम रोचितावसानम् इति-रोचितं यथोचित लक्षणोपेततया भावितम्-सत्यापितम् इति यावत् अवसानं यस्य तद् रोचितावसानम् (वृत्ति, पृ० १४४,१४५) । रायपसेणइय सू० २८१ । अत्र वृत्तिकृता नास्ति किञ्चिद् व्याख्यातम् स्थानाङ्ग (४।६३४) वृत्तिकारेण लिखितमत्र-नाट्यगेयाभिनयसूत्राणि सम्प्रदायाभावान्न विवृतानि (वृत्ति, पत्र २७२) । जीवाजीवाभिगम (३।४४७) । वृत्ति :-'उत्क्षिप्त' प्रथमतः समारभ्यमाणम् 'प्रवृत्तम्' उत्क्षेपावस्थातो विक्रान्तं मनाग्भरेण प्रवर्तमानं मन्दायमिति--मध्यभागे मूर्छनादि गुणोपेततया मन्दं मन्दं घोलनात्मक रोचितावसान' मिति रोचितं-यथोचितलक्षणोपेततया भावितं सत्यापितममिति यावत अवसानं यस्य तद् रोचितावसानम् (वत्ति, पत्र २४७)। रायपसेणइयसूत्रे द्विवारं गेयस्य उल्लेखोस्ति, तत्र द्वितीयवारे प्रथमवतिनो द्वयोः शब्दयोः स्वार्थिकः क प्रत्ययः कृतोस्ति तेन ‘उक्खितायं, पायंतायं' पाठो जातः। यद्यपि आदर्शेषु 'पायत्तायं' पाठो दृश्यते किन्तु लिपि दोषाद् एवं जातः प्रतीयते । तेन अस्माभिर्मूले 'पायंतायं' पाठः स्वीकृतः । जीवाजीवाभिगमे त्रयः शब्दा: रायपसेणइयशब्देभ्यस्तुल्या वर्तन्ते केवलं द्वितीयशब्दो भिन्नोस्ति । स्थानांगे 'पत्तए, रोविंदए' द्वौ शब्दो भिन्नौ वर्तते । असौ वाचनाभेदोस्ति अथवा लिपिदोषेण परिवर्तनं जातमिति न निश्चेतुं शक्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy