SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सूरियामो उवदंसेंति ॥ ६४. मच्छंडापविभत्तिं च मयरंडापविभत्ति च 'जारापविभत्ति च मारापविभत्ति च" मच्छंडा-मयरंडा-जारा-मारापविभत्ति च णामं दिव्वं णट्टविहिं उवदंसेंति ॥ ६५. 'क' त्ति ककारपविभत्ति च 'ख' त्ति खकारपविभत्ति च 'ग' त्ति गकारपविभत्ति च 'घ'त्ति घकारपविभत्ति च 'ङ' त्ति डकारपविभत्तिं च ककार-खकार-गकार-घकारङकार-पविभत्तिं च णामं दिव्वं णट्टविहिं उवदंसेंति ।। ६६. एवं-चकारवग्गो वि ।। ६७. टकारवग्गो वि॥ १८. 'तकारवग्गो वि ।। ६६. पकारवग्गो वि॥ १००. असोयपल्लवपविभत्तिं च अंबपल्लवपविभत्तिं च जंबूपल्लवपविभत्तिं च कोसंबपल्लवपविभत्तिं च पल्लवपविभत्तिं च णामं दिव्वं णट्टविहिं उवदंसेंति ॥ १०१. पउमलयापविभत्तिं च नागलयापविभत्तिं च असोगलयापविभत्तिं च चंपगलयापविभत्तिं च चूयलयापविभत्तिं च वणलयापविभत्तिं च वासंतियलयापविभत्तिं च अइमुत्तयलयापविभत्तिं च कुंदलयापविभत्ति च° सामलयापविभत्तिं च लयापविभत्तिं च णामं दिव्वं णट्टविहिं उवदंसेंति ॥ १०२. दुयं णामं दिव्वं णट्टविहिं उवदंसेंति ॥ १०३. विलंबियं णामं दिव्वं णट्टविहिं उवदंसेंति ॥ १०४. दुयविलंबियं णामं दिव्वं णट्टविहिं उवदंसेंति ।। १०५. अंचियं णामं दिव्वं पट्टविहिं उवदंसेति ॥ १०६. रिभियं णामं दिव्वं णट्टविहिं उवदंसेंति ॥ १०७. अंचियरिभियं णामं दिव्वं णट्टविहिं उवदंसं ति ।। १०८. आरभड णामं दिव्वं णविहिं उवदंसति ।। १०६. भसोलं णाम दिव्वं णदविहिं उवदंसेंति ॥ ११०. आरभडभसोलं णामं दिव्वं णट्टविहिं उवदंसें ति ।। १११. उप्पायनिवायपसत्तं संकुचिय-पसारियं रियारियं भंतसंभंतं णामं दिव्वं णट्टविहिं उवदंसेति ॥ ११२. तए णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति जाव दिव्वे देवरमणे पवत्ते यावि होत्था ॥ १. जारपवित्तिं च मारपविभत्ति च (छ)। ६. उप्पायनिवायपवत्तं (क, ख, ग, घ, च); २. तवग्गो वि पवग्गो वि (क, ख, ग, च, छ)। उप्पायनिवायपविभत्तं (छ); अयं पाठो वृत्त्य३. पल्लव २ पविभत्तिं च (क, ख, ग, घ)। नुसारी स्वीकृतः । ४. सं० पा०-पउमलयापविभत्ति जाव सामलया- ७. रयारइयं (क, ख, ग, घ, च, छ) ; रेवकापविभत्ति । रचितं (व)। ५. लया २ पविभत्ति (घ)। ८. राय० सू० ७५-७८ । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy