SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १०४ रायपसेणइयं करेत्ता वंदह नमसह, वंदित्ता नमंसित्ता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव्वं देविड्ढिं दिव्वं देवजुति दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं णट्टविहिं उवदंसेह, उवदंसित्ता खिप्पामेव एयमाणत्तियं पच्चप्पिणह ।। ७४. तए णं ते बहवे देवकुमारा य देवकुमारीओ य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्ठ' 'तुटु-चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाणहियया करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं देवो! तहत्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं 'तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करेत्ता वंदंति नमसंति, वंदित्ता नमंसित्ता जेणेव गोयमादिया समणा निग्गंथा तेणेव निग्गच्छंति ॥ ७५. तए णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति, करेत्ता समामेव पंतीओ बंधंति, बंधित्ता समामेव ओणमंति, ओणमित्ता समामेव उण्णमंति', उण्णमित्ता एवं सहियामेव ओणमंति, ओणमित्ता सहियामेव उण्णमंति, उण्णमित्ता संगयामेव ओणमंति, ओणमित्ता संगयामेव उण्णमंति, उण्ण मित्ता थिमियामेव ओणमंति, ओणमित्ता थिमियामेव उण्णमंति, उण्णमित्ता समामेव पसरंति, समामेव आउज्जविहाणाई गेण्हंति, गेण्हित्ता समामेव पवाएंसु समामेव पगाइंसु समामेव पणच्चिंसु॥ ७६. किं ते ? उरेण मंदं, सिरेण तारं, कंठेण वितारं, तिविहं तिसमय -रेयग-रइयं गंजावंककुहरोवगूढं रत्तं तिढाणकरणसुद्धं सकूहरगंजत-वंस-तंती-तल-ताल-लय-गहसूसंपउत्तं महरं समं सललियं मणोहरं मउरिभियपयसंचारं सुरई सूणति वरचारुरूवं दिव्वं णमुसज्ज गेयं पगीया" वि होत्था ॥ ७७. 'किं ते ? उद्धमंताणं-संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं पिरिपिरियाणं, आहम्मंताणं--पणवाणं पडहाणं, अप्फालिज्जमाणाणं-भंभाणं होरंभाणं, तालिज्जतीणं-भेरीणं झल्लरीणं दुंदुहीणं, आलवंताणं"-मुरयाणं" मुइंगाणं नंदीमुइंगाणं, उत्तालिज्जताणं-आलिंगाणं कुतुंवाणं गोमुहीणं मद्दलाणं, मुच्छिज्जंताणं-वीणाणं विपंचीणं बल्लकीणं, कुट्टिज्जंतीणं-महंतीणं कच्छभीणं चित्तवीणाणं, सारिज्जंताणं-बद्धीसाणं सुघोसाणं नंदिघोसाणं, फुट्टिज्जंतीण-भामरीणं छब्भामरीणं परिवायणीणं, छिप्पंताणं १. गोयमातियाणं (च)। १०. सकुहरकुजत (क, ख, ग, च) । २. द्वात्रिंशद्विधम् (व)। ११. गीया (क, ख, ग, घ, च, छ) । ३. सं० पा०--हट्ठ जाव करयल जाव पडिसुणंति । १२. किं च ते देवकुमारा देवकुमारिकाश्च प्रगीतवन्त ४. सं० पा०-महावीरं जाव नमंसित्ता। प्रतितवन्तश्च ? (वृ)। ५. उब्भमंति (क, ख, ग)। १३. आलिपंताणं (क, ख, ग, घ, च, छ)। ६. थिमियमेव (क, घ, च); थिमियामेव (छ)। १४. मुरयवराणं (क, छ); मुरजवराणं (घ) । ७. संगयामेव (क, घ, च)। १५. मद्दीलीणं मद्दलाणं (घ)। ८. तिसम (क, ख, ग, घ, च)। १६. स्पन्दनम् (वृ)। ६. कुंजावंक (क) । गुंजा+अवंक =गुंजावंक। १७. उब्भामरीणं (क, ख, ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy