SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सूरियाभो तूणाणं तुंबवीणाणं, आमोडिज्जंताणं-आमोटाणं' झंझाणं' नउलाणं, अच्छिज्जतीणंमुगुंदाणं हुडुक्कीणं विचिक्कीणं, वाइज्जंताणं-करडाणं डिडिमाण किणियाणं' कडंबाणं', ताडिज्जंताणं-दद्दरगाणं दद्दरिगाणं कुतुंबराणं' कलसियाणं मड्डयाणं' आताडिज्जंताणंतलाणं तालाणं कंसतालाणं, घट्टिज्जंताणं-रिंगिसियाणं लत्तियाणं मगरियाणं सुसुमारियाणं, फूमिज्जंताणं-वंसाणं वेलूणं वालीणं परिलीणं बद्धगाणं"॥ ७८. तए णं से दिव्वे गीए 'दिव्वे नट्टे दिव्वे वाइए"", १५ अब्भुए गीए अब्भुए नट्टे अब्भुए वाइए, सिंगारे गीए सिंगारे नट्टे सिंगारे वाइए, उराले गीए उराले नट्टे उराले वाइए, मणुण्णे गीए मणुण्णे नट्टे मणुण्णे वाइए', 'मणहरे गीए मणहरे नट्टे" मणहरे वाइए, उप्पिजलभूते कहकहभूते" दिव्वे देवरमणे पवत्ते यावि होत्था ॥ ७६. तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थिय-सिरिवच्छ-नंदियावत्त-वद्धमाणग-भद्दासण-कलस-मच्छ-दप्पण-मंगलभत्तिचित्तं णाम दिव्वं नट्टविधि उवदंसेंति ॥ ८०. तए णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति, करेत्ता तं चेव भाणियव्वं जाव" दिव्वे देवरमणे पवत्ते यावि होत्था । ८१. तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स आवड-पच्चावड-सेढि-पसेढि-सोत्थिय-सोवत्थिय"-पूसमाणव-वद्धमाणग-'मच्छंडा-मगरंडाजारा-मारा-फुल्लावलि-पउमपत्त-सागरतरंग-वसंतलता"-पउमलयभत्तिचित्तं णामं दिव्वं णट्टविहिं उवदंसेति ॥ ८२. एवं च एक्किक्कियाए णट्टविहीए समोसरणादिया एसा वत्तव्वया जाव" दिव्वे देवरमणे पवत्ते यावि होत्था । ८३. तए णं ते बहवे देवकुमारा य देवकुमारियाओ य समणस्स भगवओ महावीरस्स १. आमोताणं (क, च, छ) । १२. सं० पा.-एवं अन्झए सिंगारे उराले २. कुंभाणं (क, ख, ग, घ, च, छ) । मणुन्ने। ३. किरियाणं (क, ख, ग, घ)। १३. मणहरे नट्टे मणहरे गीते (क, ख, ग, घ, च, ४. करंबाणं (क)। ५. कुतुंबाणं (क, ख, ग, घ, च, छ); एतत्पदं १४. कहा (क, ख, ग, घ, च, छ); कहग' वृत्त्याधारेण स्वीकृतम् । वृत्तेः १२७ पृष्ठेपि (घ)। 'कुस्तुम्बराणाम्' इति पदं दृश्यते । १५. राय० सू० ७५-७८ । ६. मडुयाणं (क, ख, ग, घ, च, छ)। १६. + (च, छ)। ७. आवडिज्जंताणं (क, ख, ग, च, छ)। १७. पूसमाणग (क, ख, ग, च, छ); पूसमाण ८. गिरिसियाएणं (क); गिरिसियाणं (ख, ग, (घ)। घ, च, छ)। १८. मच्छंडग-मगरंडग-जार-मारा (छ)। ६. कुमिवंसाणं (क)। १६. चतुविशतितमे सूत्रे 'लय' शब्दो विद्यते अत्र तु १०. पव्वगाणं (क, ख, ग, घ, च, छ) । 'लता'। ११. दिब्वे वाइए दिव्वे नट्टे (वृ)। २०. राय० सू० ७५-७८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy